________________ 7. 111. 24] - द्रोणपर्व [7. 112. 17 शोणिताक्तौ व्यराजेता कालसूर्याविवोदितौ // 24 / तव चाधिरथिदृष्ट्वा स्यन्दनेभ्यच्युतान्सुतान् // 2 // तो शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ / भीमसेनेन निहतान्विमना दुःखितोऽभवत् / ... विवर्माणौ व्यराजेता निर्मुक्ताविव पन्नगौ / / 25 निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् // 3 व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् / स ताम्रनयनः क्रोधाच्छ्रसन्निव महोरगः / शरदंष्ट्रा विधुन्वानी ततक्षतुररिंदमौ // 26 बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः // 4. वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः। रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ। तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ // 27 कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः // 5 . प्रच्छादयन्ती समरे शरजालैः परस्परम् / कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः। रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः / / 28 विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् // 6 तौ रथाभ्यां महाराज मण्डलावर्तनादिषु। कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः।।.. व्यरोचेतां महात्मानौ वृत्रवज्रधराविव // 29 / रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव // 7 सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः / / चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् / व्यरोचत रणे भीमः सविद्युदिव तोयदः // 30 प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः // 8 स चापघोषस्तनितः शरधाराम्बुदो महान् / खं पूरयन्महावेगान्खगमान्खगवाससः। भीममेघो महाराज कर्णपर्वतमभ्ययात् // 31 सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् // 9 . ततः शरसहस्रेण धनुर्मुक्तेन भारत / तमन्तकमिवायस्तमापतन्तं वृकोदरः / पाण्डवो व्यकिरकणं घनोऽद्रिमिव वृष्टिभिः / / 32 त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः।।१० तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् / तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः / सुपुङ्खः कङ्कवासोभिर्यत्कणं छादयच्छरैः // 33 महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् / / 11 स नन्दयरणे पार्थ केशवं च यशस्विनम् / ततो विधम्याधिरथेः शरजालानि पाण्डवः / सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् // 34 विव्याध कर्ण विंशत्या पुनरन्यैः शितैः शरैः // 12 विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः / यथैव हि शरैः पार्थः सूतपुत्रेण छादितः / / पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह / / 35 तथैव कणं समरे छादयामास पाण्डवः // 13 इति श्रीमहाभारते द्रोणपर्वणि दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत। . एकादशाधिकशततमोऽध्यायः // 111 // अभ्यनन्दस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः // 14 112 भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः / संजय उवाच / उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ // 15 भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् / कुरुपाण्डवानां प्रवरा दश राजन्महारथाः / नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् // 1 साधु साध्विति वेगेन सिंहनादमथानदन् // 16 अपक्रम्य स भीमस्य मुहूर्त शरगोचरात् / तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे। . -1511 -