________________ 7.87. 36] द्रोणपर्व [7. 87. 64 सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः / तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः / अनेकयोनयश्चान्ये तथा मानुषयोनयः // 36 समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः // 51 अनीकमसतामेतद्भूमवर्णमुदीर्यते / तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः / म्लेच्छानां पापकर्तृणां हिमवदुर्गवासिनाम् // 37 उपावृत्ताश्च पीताश्च पुनयुज्यन्तु मे रथे // 52 एतदुर्योधनो लब्ध्वा समग्र नागमण्डलम् / तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च / कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् // 38 रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च // 53 सिन्धुराज तथा कर्णमवमन्यत पाण्डवान् / ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः / कृतार्थमथ चात्मानं मन्यते कालचोदितः // 39 रसवत्पाययामासुः पानं मदसमीरणम् // 54 ते च सर्वेऽनुसंप्राप्ता मम नाराचगोचरम्। . पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलंकृतान् / न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः।। 40 विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः // 55 तेन संभाविता नित्यं परवीर्योपजीविना / तान्यत्तान्रुक्मवर्णाभान्विनीताशीघ्रगामिनः / विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः / / 41 / संहृष्टमनसोऽव्ययान्विधिवत्कल्पिते रथे // 56 ये त्वेते रथिनो राजन्दृश्यन्ते काश्चनध्वजाः / / महाध्वजेन सिंहेन हेमकेसरमालिना। एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः // 42 संवृते केतन मैर्मणिविद्रुमचित्रितैः / शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः। पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते // 57 . संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः // 43 हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे / अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत / योजयामास विधिवद्धेमभाण्डविभूषितान् // 58 यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः // 44 दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा / अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः / न्यवेदयद्रथं युक्तं वासवस्येव मातलिः // 59 तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः // 45 ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः / तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च।। स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् / रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः // 46 आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः // अस्मिंस्तु खलु संग्रामे ग्राह्यं विविधमायुधम् / ततः स मधुपर्काईः पीत्वा कैलावतं मधु / यथोपदिष्टमाचार्यैः कार्यः पश्चगुणो रथः // 47 लोहिताक्षो बभौ तत्र मदविह्वललोचनः // 61 काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः। आलभ्य वीरकांस्यं च हर्षेण महतान्वितः / नानाशस्त्रसमावापैर्विविधायुधयोधिभिः // 48 द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः / किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः। उत्सङ्गे धनुरादाय सशरं रथिनां वरः // 62 लालितैः सततं राज्ञा दुर्योधनहितैषिभिः // 49 कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः / शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः / / लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः॥६३ अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः // 50 युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः। - 1469 -