________________ 1. 114. 28 ] द्रोणपर्व [7. 114. 56 अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति // 28 / अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः // 42 से व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः। तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् / शलभानामिव वाताः शराः कर्णसमीरिताः // 29 युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया // 43 चापादाधिरथेमुक्ताः प्रपतन्तः स्म सायकाः / तस्येषुधी धनुयां च बाणैः संनतपर्वभिः / एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः // 30. रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत्॥ पर्वतं वारिधाराभिश्छादयन्निव तोयदः / अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम् / कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः // 31 सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ // 45 तत्र भारत भीमस्य बलवीर्यपराक्रमम् / उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः / व्यवसायं च पुत्रास्ते प्रेक्षन्त कुरुभिः सह // 32 ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत् // 46 तां समुद्रमिवोद्भूतां शरवृष्टिं समुत्थिताम् / स विधन्वा महाराज रथशक्तिं परामृशत् / अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् // 33 तामवासृजदाविध्य ऋद्धः कर्णरथं प्रति // 47 रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते / तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम् / / आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् / आपतन्ती महोल्काभां चिच्छेद दशभिः शरैः // तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् // 34 सापतद्दशधा राजनिकृत्ता कर्णसायकैः / सुवर्णपुवीमेन सायकैर्नतपर्वभिः / अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः // 49 गगने रचिता माला काश्चनीव व्यराजत // 35 स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् / ततो व्योम्नि विषक्तानि शरजालानि भागशः / / खड्गं चान्यतरप्रेप्सुम॒त्योरगे जयस्य वा / आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः / / 36 तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव // 50 कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः / सं विचर्मा महाराज विरथः क्रोधमूर्छितः / अग्निस्फुलिङ्गसंस्पर्शेरञ्जोगतिभिराहवे / असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति // 51 तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः // 37 स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः / स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः / अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् // 52 उपारोहदनादृत्य तस्य वीर्य महात्मनः // 38 ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम् / तयोर्विसृजतोस्तत्र शरजालानि मारिष / शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् // 53 वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् // 39 स भीमसेनः कुपितो बलवान्सत्यविक्रमः / तस्मै कर्णः शितान्बाणान्कारपरिमार्जितान् / विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः // 54 सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्ख्या / / 40 तस्य तच्चरितं दृष्ट्वा संग्रामे विजयैषिणः / तानन्तरिक्षे विशिखैविधैकैकमशातयत् / लयमास्थाय राधेयो भीमसेनमवश्चयत् / / 55 विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् // 41 तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् / पुनश्चासृजदुप्राणि शरवर्षाणि पाण्डवः / ध्वजमस्य समासाद्य तस्थौ स धरणीतले // 56 - 1515 -