________________ 5. 194. 14 ] महाभारते [5. 195. 19 शतसाहस्रघातीनि हन्यां मासेन भारत // 14 तावता चापि कालेन द्रोणोऽपि प्रत्यजानत // 4 संजय उवाच / गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् / श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्तदा। द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् // 5 पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् // 15 तथा दिव्यास्त्रविकर्णः संपृष्टः कुरुसंसदि / आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् / पञ्चभिर्दिवसैहन्तुं स सैन्यं प्रतिजज्ञिवान् // 6 निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव // 16 तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः / स्थविरोऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः / कालेन कियता शत्रून्क्षपयेरिति संयुगे // 7 अनाग्निना निर्दहेयं पाण्डवानामनीकिनीम् // 17 एवमुक्तो गुडाकेशः पार्थिवेन धनंजयः / यथा भीष्मः शांतनवो मासेनेति मतिर्मम / वासुदेवमवेक्ष्येदं वचनं प्रत्यभाषत // 8 एषा मे परमा शक्तिरेतन्मे परमं बलम् // 18 सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः / द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत् / असंशयं महाराज हन्युरेव बलं तव // 9 द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम् / अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम् / कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् // 19 हन्यामेकरथेनाहं वासुदेवसहायवान् // 10 तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः / सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान् / जहास सस्वनं हासं वाक्यं चेदमुवाच ह // 20 भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः // 11 न हि तावद्रणे पार्थं बाणखड्गधनुर्धरम् / यत्तद्बोरं पशुपतिः प्रादादखं महन्मम / वासुदेवसमायुक्तं रथेनोद्यन्तमच्युतम् // 21 कैराते द्वन्द्वयुद्धे वै तदिदं मयि वर्तते // 12 . समागच्छसि राधेय तेनैवमभिमन्यसे / ययुगान्ते पशुपतिः सर्वभूतानि संहरन् / शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः / / 22 प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते // 13 इति श्रीमहाभारते उद्योगपर्वणि तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः / चतुर्नवत्यधिकशततमोऽध्यायः // 194 // न च द्रोणसुतो राजन्कुत एव तु सूतजः॥ 14 न तु युक्तं रणे हन्तुं दिव्यैरौः पृथग्जनम् / वैशंपायन उवाच / आर्जवेनैव युद्धेन विजेष्यामो वयं परान् // 15 एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातृनुपहरे। तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव / आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् // 1 सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः // 16 धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम। वेदान्तावभृथस्नाताः सर्वे एतेऽपराजिताः / ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् // 2 / निहन्युः समरे सेनां देवानामपि पाण्डव // 17 दुर्योधनः किलापृच्छदापगेयं महाव्रतम् / शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः / केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो // 3 / भीमसेनो यमौ चोभा युधामन्यूत्तमौजसौ // 18 मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः। / विराटद्रुपदौ चोभी भीष्मद्रोणसमौ युधि / - 1126 -