________________ 5. 167. 11] उद्योगपर्व [5. 168. 23 शूरा वा कातरा वापि भवन्ति नरपुंगव // 11 / क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः / एकायनगतावेतौ पार्थेन दृढभक्तिकौ / जयन्तश्चामितौजाश्च सत्यजिच्च महारथः // 10 त्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप॥१२ महारथा महात्मानः सर्वे पाञ्चालसत्तमाः / पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ / योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः // 11 संबन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः // 13 अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ / लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत / पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः / प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः // 14 शीघ्रास्त्री चित्रयोद्घारौ कृतिनौ दृढविक्रमौ // 12 इति श्रीमहाभारते उद्योगपर्वणि . केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः / / सप्तषष्टयधिकशततमोऽध्यायः // 167 // सर्व एते रथोदाराः सर्वे लोहितकध्वजाः // 13 168 काशिकः सुकुमारश्च नीलो यश्चापरो नृपः / भीष्म उवाच। सूर्यदत्तश्च शङ्खश्च मदिराश्वश्व नामतः // 14 पाश्चालराजस्य सुतो राजन्परपुरंजयः / सर्व एते रथोदाराः सर्वे चाहवलक्षणाः / शिखण्डी रथमुख्यो मे मत्रः पार्थस्य भारत // 1 सर्वात्रविदुषः सर्वे महात्मानो मता मम // 15 एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितिम् / वार्धक्षेमिर्महाराज रथो मम महान्मतः / परं यशो विप्रथयंस्तव सेनासु भारत / / 2 चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः / एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः / स हि संग्रामशोभी च भक्तश्चापि किरीटिनः॥१६ तेनासौ रथवंशेन महत्कर्म करिष्यति // 3 चेकितानः सत्यधृतिः पाण्डवानां महारथौ / धृष्टद्युम्नश्च सेनानी: सर्वसेनासु भारत / द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम // 17 मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः // 4 व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत / एष योत्स्यति संग्रामे सूदयन्दै परान्रणे / मतौ मम रथोदारौ पाण्डवानां न संशयः // 18 भगवानिव संक्रुद्धः पिनाकी युगसंक्षये // 5 सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः / रतस्य तद्रथानीकं कथयन्ति रणप्रियाः / यः समो वासुदेवेन भीमसेनेन चाभिभूः / बहुत्वात्सागरप्रख्यं देवानामिव संयुगे // 6 स योत्स्यतीह विक्रम्य समरे तव सैनिकैः // 19 पत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप / मां द्रोणं च कृपं चैव यथा संमन्यते भवान् / पृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः // 7 तथा स समरश्लाघी मन्तव्यो रथसत्तमः // 20 शिशुपालसुतो वीरश्चेदिराजो महारथः / काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः / धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह // 8 रथ एकगुणो मह्यं मतः परपुरंजयः // 21 एष चेदिपतिः शूरः सह पुत्रेण भारत / अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः / महारथेनासुकरं महत्कर्म करिष्यति // 9 सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा // 22 त्रधर्मरतो मह्यं मतः परपुरंजयः / गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः / .भा. 138 - 1097