________________ 6. 107. 46 ] महाभारते [6. 108. 19 कृतप्रतिकृते यत्तौ योधयामासतू रणे // 46 जिघांसुः समरे भीष्मं परं यत्नं करिष्यति॥४ युधिष्ठिरं महाराज महत्या सेनया वृतम् / उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे। भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् // 47 योगमस्त्राणि गच्छन्ति क्रूर मे वर्तते मतिः // 5 द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् / दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः / श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष // 48 नीचैर्गृध्रा निलीयन्ते भारतानां चमू प्रति // 6 सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे / नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः / द्रोणेन वारिता यत्ता न चचाल पदात्पदम् // 49 रसते व्यथते भूमिरनुष्टनति वाहनम् // 7 चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर / कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः। चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् // 50 शिवाश्चाशिवनि?षा वेदयन्त्यो महद्भयम् // 8 भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः / पपात महती चोल्का मध्येनादित्यमण्डलात् / चेकितानं परं शक्त्या योधयामास भारत // 51 सकबन्धश्च परिघो भानुमावृत्य तिष्ठति // 9 तथैव चेकितानोऽपि चित्रसेनमयोधयत् / / परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् / तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे // 52 वेदयानो भयं घोरं राज्ञां देहावकर्तनम् // 10 अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते / देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः / विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह // 53 कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च // दुःशासनोऽपि परया शक्त्या पार्थमवारयत् / / अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् / कथं भीष्मं परो हन्यादिति निश्चित्य भारत // 54 अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः // 12 / सा वध्यमाना समरे पुत्रस्य तव वाहिनी / वपूंषि च नरेन्द्राणां विगतानीव लक्षये / लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत // 55 धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः // 13 इति श्रीमहाभारते भीष्मपर्वणि सेनयोरुभयोश्चैव समन्ताच्छ्रयते महान्। सप्ताधिकशततमोऽध्यायः // 107 // पाश्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः // 14 108 ध्रुवमास्थाय बीभत्सुरुत्तमात्राणि संयुगे / संजय उवाच। अपास्यान्यारणे योधानभ्यस्यति पितामहम् // 15 अथ वीरो महेष्वासो मत्तवारणविक्रमः / हृष्यन्ति रोमकूपानि सीदतीव च मे मनः / समादाय महचापं मत्तवारणवारणम् / / 1 चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् // 16 विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् / तं चैव निकृतिप्रज्ञं पाश्चाल्यं पापचेतसम् / पृतनां पाण्डवेयानां पातयानो महारथः // 2 पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः // 17 निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् / अब्रवीच पुरा भीष्मो नाहं हन्यां शिखण्डिनम् / प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत // 3 स्त्री ह्येषा विहिता धात्रा देवाच्च स पुनः पुमान् // 18 अयं स दिवसस्तात यत्र पार्थो महारथः / अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः / - 1312 -