________________ 6. 107. 18] भीष्मपर्व [6. 107. 46 आर्जुनिपतिं विद्धा शरैः संनतपर्वभिः / | नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः / पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् // 18 | विव्याध सायकैः षष्टया रक्षन्भीष्मस्य जीवितम् // सुदक्षिणस्तु समरे काणि विव्याध पञ्चभिः / / नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना / सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् / / विकर्ण सप्तसप्तत्या निर्विभेद शिलीमुखैः // 33 तयुद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे / / तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ। यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः / / 20 अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव // 34 विराटद्रुपदी वृद्धी वारयन्तौ महाचमूम् / घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् / भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ / / 21 दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी // 35 अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः / हैडिम्बस्तु ततो राजन्दुमुखं शत्रुतापनम् / ततः प्रववृते युद्धं तव तेषां च भारत // 22 आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः॥३६ विराटो दशभिर्भल्लराजघान परंतप / भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः / यतमानं महेष्वासं द्रौणिमाहवशोभिनम् // 23 षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि // 37 द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा / धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाशिणम् / गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् / / 24 हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् // 38 अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः / वार्ष्णेयः पार्षतं शूरं विद्धा पञ्चभिरायसैः / विराटद्रुपदी वृद्धी भीष्मं प्रति समुद्यतौ // 25 पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे // 39 तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् / तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः। यद्रोणेः सायकान्घोरान्प्रत्यवारयतां युधि // 26 विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः // 40 सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् / तयोः समभवद्युद्धं भीष्महेतोर्महारणे / यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् // 27 अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः // 41 कृपश्च समरे राजन्माद्रीपुत्रं महारथम् / भीमसेनमथायान्तं भीष्मं प्रति महाबलम् / आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः / / 28 भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् // 42 तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः / सौमदत्तिरथो भीममाजघान स्तनान्तरे / अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः / / 29 नाराचेन सुतीक्ष्णेन रुक्मपुङ्खन संयुगे // 43 सोऽन्यत्कामुकमादाय समरे भारसाधनम् / उर:स्थेन बभौ तेन भीमसेनः प्रतापवान् / माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः / स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम // 44 आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम्॥३० तौ शरान्सूर्यसंकाशान्कारपरिमार्जितान् / तथैव पाण्डवो राजशारद्वतममर्षणम् / अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः // 45 आजधानोरसि क्रुद्वो भीष्मस्य वधकाझ्या / भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् / तयोयुद्धं समभवद्बोररूपं भयावहम् / / 31 तथा भीष्मजये गृध्रुः सौमदत्तिश्च पाण्डवम् / - 1311 -