________________ 6. 31. 26 ] महाभारते [6. 32. 19 तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः // 26 भवन्ति भावा भूतानां मत्त एव पृथग्विधाः // 5 यत्करोषि यदनासि यजुहोषि ददासि यत् / महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा / यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् // 27 मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः / एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः / संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि // 28 सोऽविकम्पेन योगेन युज्यते नात्र संशयः / / 7 समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः / अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते / ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥ इति मत्वा भजन्ते मां बुधा भावसमन्विताः // 8 अपि चेत्सुदुराचारो भजते मामनन्यभाक् / मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् / साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥३० कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च // 9 क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निगच्छति / तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् / .. कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥३१ / ददामि बुद्धियोगं तं येन मामुपयान्ति ते // 10 मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः / तेषामेवानुकम्पार्थमहमज्ञानजं तमः / स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥ नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता // 11 किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा / अर्जुन उवाच / अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् // 33 परं ब्रह्म परं धाम पवित्रं परमं भवान् / मन्मना भव मद्भक्तो मद्याजी मां नमस्कृरु / पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् // 12 मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः // 34 आहुस्त्वामृषयः सर्वे देवर्षिनारदस्तथा / इति श्रीमहाभारते भीष्मपर्वणि असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे // 13 एकत्रिंशोऽध्यायः // 31 // सर्वमेतदृतं मन्ये यन्मां वदसि केशव / न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः // 14 श्रीभगवानुवाच / स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम / भूय एव महाबाहो शृणु मे परमं वचः / भूतभावन भूतेश देवदेव जगत्पते // 15 यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया // 1 वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः / न मे विदुः सुरगणाः प्रभवं न महर्षयः / याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥१६ अहमादिर्हि देवानां महर्षीणां च सर्वशः // 2 कथं विद्यामहं योगिस्त्वां सदा परिचिन्तयन् / यो मामजमनादिं च वेत्ति लोकमहेश्वरम् / केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया // 17 असंमूढः स मर्येषु सर्वपापैः प्रमुच्यते // 3 विस्तरेणात्मनो योगं विभूतिं च जनार्दन / बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः।। भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् // 18 सुखं दुःखं भवोऽभावो भयं चाभयमेव च // 4 श्रीभगवानुवाच / अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। हन्त ते कथयिष्यामि दिव्या ह्मात्मविभूतयः / - 1172 32