________________ 1. 121. 8] द्रोणपर्व [7. 121. 34. बाददानं महेष्वासं संदधानं च पाण्डवम् / शिरश्छेत्स्यति संक्रुद्धः शत्रु लक्षितो भुवि // 20 विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा // 8 एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम। तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे / ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः // 21 आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् / संग्रामे युध्यमानस्य वहतो महतीं धुरम् / ... विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् // 9 धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः / / सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना। तस्यापि शतधा मूर्धा फलिष्यति न संशयः // 22 / चक्षमे सुसंक्रुद्धस्तोत्रादित इव द्विपः // 10 एवमुक्त्वा ततो राज्य स्थापयित्वा जयद्रथम् / ज वराहध्वजस्तूणं गार्धपत्रानजिह्मगान् / वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः // 23 माशीविषसमप्रख्यान्कर्मारपरिमार्जितान् / सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् / मोच निशितान्संख्ये सायकान्सव्यसाचिनि // 11 समन्तपञ्चकादस्मादहिर्वानरकेतन // 24 भिस्तु विद्धा गाण्डीवं नाराचैः षड्भिरर्जुनम् / तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे / अष्टाभिर्वा जिनोऽविध्यद्धजं चैकेन पत्रिणा // 12 दिव्येनास्त्रेण रिपुहन्धोरेणाद्भुतकर्मणा // 25 स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताशरान् / सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज / युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह / उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत // 26 सारथेश्च शिरः कायावजं च समलंकृतम् // 13 अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले / स छिन्नयष्टिः सुमहाशीर्यमाणः शराहतः। .. तवापि शतधा मूर्धा फलिष्यति न संशयः // 27 वराहः सिन्धुराजस्य पपाताग्निशिखोपमः // 14 यथा चैतन्न जानीयात्स राजा पृथिवीपतिः / एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे। तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः // 28 अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः // 15 न ह्यसाध्यमकार्य वा विद्यते तव किंचन। धनंजय शिरश्छिन्धि सैन्धवस्य दुरात्मनः / समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन // 29 अस्तं महीधरश्रेष्ठं यियासति दिवाकरः / एतच्छ्रुत्वा तु वचनं सृक्विणी परिसंलिहन् / शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति // 16 इन्द्राशनिसमस्पर्श दिव्यमत्राभिमश्रितम् // 30 वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः। . सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् / स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् // 17 विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः॥३१ जयद्रथममित्रघ्नं तं चोवाच ततो नृपम् / स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः / अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना // 18 // शकुन्तमिव वृक्षापात्सैन्धवस्य शिरोऽहरत् // 32 तवात्मजोऽयं मर्येषु कुलशीलदमादिभिः / अहरत्तत्पुनश्चैव शरैरूज़ धनंजयः / गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः / दुहृदामप्रहर्षाय सुहृदां हर्षणाय च // 33 क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः // 19 शेरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः / शत्रुभियुध्यमानस्य संग्रामे त्वस्य धन्विनः / समन्तपञ्चकाद्वाह्यं शिरस्तव्याहरत्ततः॥ 34 म. भा. 192 - 1529 -