________________ 7. 121. 35] महाभारते [7. 122. 11 एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः / यथा तमांस्यभ्युदितस्तमोघ्नः संध्यामुपास्ते तेजस्वी संबन्धी तव मारिष // 35 पूर्वां प्रतिज्ञां समवाप्य वीरः // 49 / उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् / इति श्रीमहाभारते द्रोणपर्वणि सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् // 36 एकविंशत्यधिकशततमोऽध्यायः॥१२१॥ तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् / // समाप्तं जयद्रथवधपर्व / वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम // 37 122 कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः / धृतराष्ट्र उवाच / उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् // 38 / तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना / ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् / / मामका यदकुर्वन्त तन्ममाचक्ष्व संजय // 1 गते तस्यापि शतधा मूर्धागच्छदरिंदम // 39 संजय उवाच / / ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम् / सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष / वासुदेवश्च बीभत्सुं प्रशशंस महारथम् // 40 अमर्षवशमापन्नः कृपः शारद्वतस्तदा // 2 ततो दृष्ट्वा विनिहतं सिन्धुराज जयद्रथम् / महता शरवर्षेण पाण्डवं समवाकिरत् / पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् // 41 द्रौणिश्चाभ्यद्रवत्पार्थ रथमास्थाय फल्गुनम् // 3 भीमसेनोऽपि संग्रामे बोधयन्निव पाण्डवम् / तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् / सिंहनादेन महता पूरयामास रोदसी / / 42 उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् // 4 तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः / / स तथा शरवर्षाभ्यां सुमहद्भयां महाभुजः / सैन्धवं निहतं मेने फल्गुनेन महात्मना // 43 पीड्यमानः परामार्तिमगमद्रथिनां वरः / / 5 ततो वादित्रघोषेण स्वान्योधानभिहर्षयन् / / सोऽजिघांसुर्गुरुं संख्ये गुरोस्तनयमेव च। अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया // 44 चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः // 6 ततः प्रववृते राजन्नस्तं गच्छति भास्करे। अरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च। द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः // 45 मन्दवेगानिपूंस्ताभ्यामजिघांसुरवासृजत् // 7 ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः / ते नातिभृशमभ्यन्नन्विशिखा जयचोदिताः / सैन्धवे निहते राजन्नयुध्यन्त महारथाः // 46 बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् // 8 पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च / अथ शारद्वतो राजन्कौन्तेयशरपीडितः। अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः // 47 अवासीदद्रथोपस्थे मूर्छामभिजगाम ह // 9 अर्जुनोऽपि रणे योधास्तावकारथसत्तमान् / विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् / अयोधयन्महाराज हत्वा सैन्धवकं नृपम् // 48 हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् // 10 स देवशत्रूनिव देवराजः तस्मिन्सन्ने महाराज कृपे शारद्वते युधि / किरीटमाली व्यधमत्समन्तात् / अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् // 11 - 1530 -