________________ 6. 114. 16 ] महाभारते [6. 114. 44 अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् // 16 अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः // 30 तेषामापततां शब्दः शुश्रुचे फल्गुनं प्रति / शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् / उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये // 17 / यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः // 31 हतानयत गृह्णीत युध्यतापि च कृन्तत / कारणद्वयमास्थाय नाई योत्स्यामि पाण्डवैः / इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति // 18 अवध्यत्वाच्च पाण्डूनां स्त्रीभावाञ्च शिखण्डिनः॥ 32 तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः / पित्रा तुष्टेन मे पूर्व यदा कालीमुदावहत् / अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ / / 19 स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा / सात्यकि(मसेनश्च धृष्टद्युम्नश्च पार्षतः / तस्मान्मृत्युमई मन्ये प्राप्तकालमिवात्मनः / / 33 विराटद्रुपदौ चोभी राक्षसश्च घटोत्कचः // 20 एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः / अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्छिताः / ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् // 34 समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः // 21 / यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम् / तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् / / तत्कुरुष्व महेष्वास युद्धालुद्धि निवर्तय / / 35 संग्रामे भरतश्रेष्ठ देवानां दानवैरिव // 22 तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः / शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना / अनुलोमः सुगन्धी च पृषतैश्च समन्वितः / / 36 अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे / देवदुन्दुभयश्चैव संप्रणेदुमहास्वनाः / सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे॥ 23 / पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव // 37 सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् / न च तच्छ्रुश्रुवे कश्चित्वेषां संवदतां नृप / तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः / / 24 ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा॥३८ एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः / / संभ्रमश्च महानासीत्रिदशानां विशां पते / धनुर्भीष्मस्य चिच्छेद सव्यसाची परंतपः // 25 पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा // 39 स च्छिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन् / इति देवगणानां च श्रुत्वा वाक्यं महामनाः / शक्ति जग्राह संक्रुद्धो गिरीणामपि दारणीम् / / ततः शांतनवो भीष्मो वीभत्सुं नाभ्यवर्तत / तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति // 26 भिद्यमानः शितैर्वाणैः सर्वावरणभेदिभिः // 40 तामापतन्ती संप्रेक्ष्य ज्वलन्तीमशनीमिव / शिखण्डी तु महाराज भरतानां पितामहम् / समादत्त शितान्भल्लान्पश्च पाण्डवनन्दनः // 27 आजघानोरसि क्रुद्धो नवभिनिशितैः शरैः // 41 तस्य चिच्छेद तां शक्ति पञ्चधा पञ्चभिः शरैः / स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः / संक्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् // 28 नाकम्पत महाराज क्षितिकम्पे यथाचलः / / 42 सा पपात परिच्छिन्ना संक्रुद्धेन किरीटिना / ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः / मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतदा // 29 गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् // 43 छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः। पुनः शरशतेनैनं त्वरमाणो धनंजयः / - 1326 -