________________ 5. 120. 1] उद्योगपर्व [5. 121.8 120 यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम् / नारद उवाच। तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ // 15 प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैनरपुंगवः / एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा। ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः // 1 ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा // 16 . दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः / दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै / दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा // 2 चतुषु राजवंशेषु संभूताः कुलवर्धनाः। ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः। मातामहं महाप्राज्ञं दिवमारोपयन्त ते // 17 : ख्यातो दानपतिर्लोके व्याजहार नृपं तदा // 3 राजान ऊचुः। प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया। .. राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः / तदप्यथ च दास्यामि तेन संयुज्यतां भवान् // 4 / दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव // 18 यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् / इति श्रीमहाभारते उद्योगपर्वणि यच्च मे फलमाधाने तेन संयुज्यतां भवान् // 5 विंशत्यधिकशततमोऽध्यायः॥१२०॥ ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुंगवः / 121 यथा धर्मरतिनित्यं नित्यं युद्धपरायणः // 6 . नारद उवाच। प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः / सद्भिरारोपितः स्वर्ग पार्थिवैर्भूरिदक्षिणैः / वीरशब्दफलं चैव तेन संयुज्यतां भवान् // 7, अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः // 1 शिबिरौशीनरो धीमानुवाच मधुरां गिरम् / अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना / यथा बालेषु नारीषु वैहार्येषु तथैव च // 8 परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना // 2 संगरेषु निपातेषु तथापद्व्यसनेषु च / अचलं स्थानमारुह्य दौहित्रफलनिर्जितम् / अनृतं नोक्तपूर्व मे तेन सत्येन खं व्रज // 9 कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया // 3 यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च / उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः / त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज // 10 प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः // 4 . यथा सत्येन मे धर्मो यथा सत्येन पावकः / अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः / प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज // 11 अर्चितश्चोत्तमार्पण दैवतैरभिनन्दितः // 5 अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः। प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः। अनेकशतयज्वानं वचनं प्राह धर्मवित् // 12 / निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव // 6 . शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो। चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा। . ऋतवो वाजपेयाश्च तेषां फलमवाप्नुहि // 13 अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि / न मे रत्नानि न धनं न तथान्ये परिच्छदाः। पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा // 7 ऋतुष्वनुपयुक्तानि तेन सत्येन खं व्रज // 14 आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् / - 1039 -