________________ 6. 26. 42] महाभारते [6. 27. 27 छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत // 42 सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। इति श्रीमहाभारते भीष्मपर्वणि नवद्वारे पुरे देही नैव कुर्वन्न कारयन् // 13 / षड्विंशोऽध्यायः // 26 // न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः / 27 न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते // 14 अर्जुन उवाच / नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः / संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि / अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः / / 15 यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् // 1 ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः / श्रीभगवानुवाच। / तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् // 16 संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः / तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते // 2 गच्छन्त्यपुनरावृत्तिं ज्ञाननिधूतकल्मषाः // 17 ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति / विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि / निद्वंद्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते // 3 शुनि चैव श्वपाके च पण्डिताः समदर्शिनः // 18 सांख्ययोगी पृथग्बालाः प्रवदन्ति न पण्डिताः / इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः / एकमप्यास्थितः सम्यगुभयोविन्दते फलम् // 4 निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः॥१९ यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते।। न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् / एकं सांख्यं च योगं च यः पश्यति स पश्यति / / स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः // 20 संन्यासस्तु महाबाहो दुःखमाप्तमयोगतः / बाह्यस्पर्शेष्वसत्तात्मा विन्दत्यात्मनि यत्सुखम् / योगयुक्तो मुनिब्रह्म नचिरेणाधिगच्छति // 6 स ब्रह्मयोगयुक्तात्मा सुखमक्षयमभुते // 21 योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः / ये हि संस्पर्शजा भोगा दुःखयोनय एव ते / सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते // 7 आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः / / 22 नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् / शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् / पश्यशृण्वन्स्पृशञ्जिघन्नश्नन्गच्छन्स्वपश्वसन् // 8 कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः / / 23 प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि / योऽन्तःसुखोऽन्तरारामस्तथान्तर्योतिरेव यः / इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् // 9 स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति / / 24 ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।। लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः / लिप्यते न स पापेन पद्मपत्रमिवाम्भसा // 10 छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः // 25 कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि / कामक्रोधवियुक्तानां यतीनां यतचेतसाम् / योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये // 11 / अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् // 26 युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् / स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः / अयुक्तः कामकारेण फले सक्तो निबध्यते // 12 / प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ // 27 -1166 -