________________ 5. 25. 1] उद्योगपर्व [5. 25. 15 न्पराजयो यत्र समो जयश्च // 7 युधिष्ठिर उवाच / ते वै धन्या यैः कृतं ज्ञातिकार्य समागताः पाण्डवाः सृञ्जयाश्च ये वः पुत्राः सुहृदो बान्धवाश्च / जनार्दनो युयुधानो विराटः। उपक्रुष्टं जीवितं संत्यजेयुयत्ते वाक्यं धृतराष्ट्रानुशिष्टं स्ततः कुरूणां नियतो वै भवः स्यात् // 8 गावल्गणे ब्रूहि तत्सूतपुत्र // 1 ते चेकुरूननुशास्य स्थ पार्था संजय उवाच। निनीय सर्वान्द्विषतो निगृह्य / अजातशत्रु च वृकोदरं च. समं वस्तज्जीवितं मृत्युना स्याधनंजयं माद्रवतीसुतौ च / . ___ द्यजीवध्वं ज्ञातिवधे न साधु // 9 आमत्रये वासुदेवं च शौरिं को ह्येव युष्मान्सह केशवेन युयुधानं चेकितानं विराटम् // 2 सचेकितानान्पार्षतबाहुगुप्तान् / पाञ्चालानामधिपं चैव वृद्धं ससात्यकीन्विषहेत प्रजेतुं -- धृष्टद्यम्नं पार्षतं याज्ञसेनिम् / लब्ध्वापि देवान्सचिवान्सहेन्द्रान् // 10 सर्वे वाचं शृणुतेमा मदीयां को वा कुरून्द्रोणभीष्माभिगुप्ता. वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् // 3 ___ नश्वत्थाम्ना शल्यकृपादिभिश्च / शमं राजा धृतराष्ट्रोऽभिनन्द रणे प्रसोढुं विषहेत राज. नयोजयत्त्वरमाणो रथं मे। * राधेयगुप्तान्सह भूमिपालैः // 11 सभ्रातृपुत्रस्वजनस्य राज्ञ महद्बलं धार्तराष्ट्रस्य राज्ञः स्तद्रोचतां पाण्डवानां शमोऽस्तु // 4 को वै शक्तो हन्तुमक्षीयमाणः / सर्वैर्धमैः समुपेताः स्थ पार्थाः सोऽहं जये चैव पराजये च . प्रस्थानेन मार्दवेनार्जवेन / निःश्रेयसं नाधिगच्छामि किंचित् // 12 जाताः कुले अनृशंसा वदान्या कथं हि नीचा इव दौष्कुलेया ह्रीनिषेधाः कर्मणां निश्चयज्ञाः // 5 .. निर्धर्मार्थं कर्म कुर्युश्च पार्थाः / न युज्यते कर्म युष्मासु हीनं सोऽहं प्रसाद्य प्रणतो वासुदेवं सत्त्वं हि वस्तादृशं भीमसेनाः / __पाञ्चालानामधिपं चैव वृद्धम् // 13 उद्भासते ह्यञ्जनबिन्दुवत्त कृताञ्जलिः शरणं वः प्रपद्ये च्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः // 6 कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् / सर्वक्षयो दृश्यते यत्र कृत्स्नः न ह्येव ते वचनं वासुदेवो ___ पापोदयो निरयोऽभावसंस्थः / ____धनंजयो वा जातु किंचिन्न कुर्यात् // 14 कस्तत्कुर्याज्जातु कर्म प्रजान प्राणानादौ याच्यमानः कुतोऽन्य-907 -