________________ 1. 161. 30 ] महाभारते [7. 162. 5 द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते / / एष वैश्वानर इव समिद्धः स्वेन तेजसा / चेदयश्च महेष्वासा द्रोणमेवाभ्ययुयुधि // 30 शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा // 44 तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः / पुरा करोति निःशेषां पाण्डवानामनीकिनीम् / त्रिभिट्टैणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि // 31 स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् // 45 ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् / इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः।। मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः // 32 दृढैः पूर्णायतोत्सृष्टैौवयंस्तव वाहिनीम् // 46 ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् / धृष्टद्युम्नोऽपि पाश्चाल्यः प्रविश्य महतीं चमूम् / द्रोणं प्रति महाराज विराटश्चैव संयुगे // 33 आससाद रणे द्रोणं तदासीत्तुमुलं महत् / / 47 ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः / नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् / द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम् // 34 यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् // 48 हते विराटे द्रुपदे केकयेषु तथैव च। संसक्तानि व्यदृश्यन्त स्थवृन्दानि मारिष / तथैव चेदिमत्स्येषु पाश्चालेषु तथैव च / हतानि च विकीर्णानि शरीराणि शरीरिणाम् // 49 हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु / / 35 केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः / द्रोणस्य कर्म तदृष्ट्वा कोपदुःखसमन्वितः / विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे॥५० शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः // 36 तथा संसक्तयुद्धं तदभवद्भशदारुणम् / इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु / अथ संध्यागतः सूर्यः क्षणेन समपद्यत // 51 द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः॥३७ इति श्रीमहाभारते द्रोणपर्वणि इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् / एकषष्टयधिकशततमोऽध्यायः // 161 // आयाद्रोणं सहानीकः पाञ्चाल्यः परवीरहा / 162 पाञ्चालास्त्वेकतो द्रोणमभ्यनन्पाण्डवान्यतः / / 38 संजय उवाच / दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः / ते तथैव महाराज दंशिता रणमूर्धनि / सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे // 39 संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे // 1 रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः / उदिते तु सहस्रांशौ तप्तकाश्चनसप्रभे। यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् // 40 प्रकाशितेषु लोकेषु पुनयुद्धमवर्तत / / 2 तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष / द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात् / स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ // 41 . तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत // 3 द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः / रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः / कः क्षत्रियो मन्यमानः प्रेक्षतारिमवस्थितम् // 42 / हया हयैः समाजग्मुः पादाताश्च पदातिभिः / पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् / संसक्ताश्च वियुक्ताश्च योधाः संन्यपतरणे // 4 विशेषतस्तु शपथं शपित्वा राजसंसदि // 43 ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा। - 1604 -