________________ 7. 162. 5] द्रोणपर्व [7. 162. 38 क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन् // 5 / कथंचिदवहरुश्रान्ता वेपमानाः शरार्दिताः। शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् / कुलसत्त्वबलोपेता वाजिनो वारणोपमाः // 19 विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् / / 6 विह्वलं तत्समुद्धान्तं सभयं भारतातुरम् / / शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ / बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ // 20 द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् // 7 तावेवास्तां निलयनं तावार्तायनमेव च / हयानां हेषतां चैव रथानां च निवर्तताम् / तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् // 21 क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् // 8 आविग्नमभवत्सर्वं कौरवाणां महद्बलम् / विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः / / पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन // 22 नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः / / 9 अन्तकाक्रीडसदृशे भीरूणां भयवर्धने / भूमावश्रूयत महांस्तदासीत्कृपणं महत् / पृथिव्यां राजवंशानामुत्थिते महति क्षये // 23 पततां पतितानां च पत्त्यश्वरथहस्तिनाम् // 10 न तत्र कर्ण न द्रोणं नार्जुनं न युधिष्ठिरम् / तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः / न भीमसेनं न यमौ न पाश्चाल्यं न सात्यकिम् / / स्वे स्वाञ्जनुः परे स्वांश्च स्वे परांश्च परान्परे // 11 न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ / वीरबाहुविसृष्टाश्च योधेषु च गजेषु च / न कृपं मद्रराजं वा कृतवर्माणमेव च // 25 असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव // 12 / न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा / उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः / पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् // 26 स एव शब्दस्तद्रूपो वाससां निज्यतामिव // 13 संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते / अर्धासिभिस्तथा खङ्गैस्तोमरैः सपरश्वधैः / द्वितीयामिव संप्राप्ताममन्यन्त निशां तदा / / 27 निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् // 14 न ज्ञायन्ते कौरवेया न पाश्चाला न पाण्डवाः / गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् / न दिशो न दिवं नोर्वी न समं विषमं तथा // 28 शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम् // 15 हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् / आर्तनादस्वनवतीं पताकावरफेनिलाम् / न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः / / 29 नदी प्रावर्तयन्वीराः परलोकप्रवाहिनीम् // 16 उद्भूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च / शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः। प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च // 30 विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः / तत्र नागा हया योधा रथिनोऽथ पदातयः / संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः // 17 पारिजातवनानीव व्यरोचरुधिरोक्षिताः // 31 युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः / ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा / क्रव्यादसंधैराकीर्णं मृतैरर्धमृतैरपि / पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः / / 32 नासीद्रथपथस्तत्र सर्वमायोधनं प्रति // 18 दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत / मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः / / वृकोदरेण राधेयो भारद्वाजेन चार्जुनः // 33 . - 1605 -