________________ 7. 51. 25 ] महाभारते [7. 52.3 गुरुदारगामिनां ये च पिशुनानां च ये तथा॥२५ / इहैव संप्रवेष्टाहं ज्वलितं जातवेदसम् // 37 साधूनसूयतां ये च ये चापि परिवादिनाम् / असुरसुरमनुष्याः पक्षिणो वोरगा वा ये च निक्षेपहर्तृणां ये च विश्वासघातिनाम् // 26 पितृरजनिचरा वा ब्रह्मदेवर्षयो वा। भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् / चरमचरमपीदं यत्परं चापि तस्माब्रह्मनानां च ये लोका ये च गोघातिनामपि // 27 / त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः॥ पायसं वा यवान्नं वा शाकं कृसरमेव वा / यदि विशति रसातलं तदग्र्यं . संयावापूपमांसानि ये च लोका वृथाश्नताम् / वियदपि देवपुरं दितेः पुरं वा। .. तानद्वैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् // 28 तदपि शरशतैरहं प्रभाते वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् / भृशमभिपत्य रिपोः शिरोऽभिहर्ता // 39 अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् / एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् / स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् / तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् // 40 याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः / अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः।। तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्॥ 30 प्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः // 41 / नमस्य स्नायमानस्य या च वन्ध्यातिथेगतिः / स पाञ्चजन्योऽच्युतवक्त्रवायुना उत्कोचिनां मृषोक्तीनां वश्चकानां च या गतिः / भृशं सुपूर्णोदरनिःसृतध्वनिः / आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्॥ जगत्सपातालवियद्दिगीश्वरं भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा / प्रकम्पयामास युगात्यये यथा // 42. असंविभज्य क्षुद्राणां या गतिम॒ष्टमश्नताम् / ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः। तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् // 32 सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना // 45 संश्रितं वापि यत्यक्त्वा साधुं तद्वचने रतम् / इति श्रीमहाभारते द्रोणपर्वणि न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् // 33 - एकपश्चाशोऽध्यायः // 51 // अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च। / समाप्तममिमन्युवधपर्व // अनर्हते च यो दद्यादृषलीपत्युरेव च // 34 मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः / संजय उवाच / तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् // 35 श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् / धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः / चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः // 1 ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् / शोकसंमूढहृदयो दुःखेनाभिहतो भृशम् / यदि व्युष्टामिमां रात्रि श्वो न हन्यां जयद्रथम् // मज्जमान इवागाधे विपुले शोकसागरे // 2 इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत / जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु / यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति / स तेषां नरदेवानां सकाशे परिदेवयन् // 3 -1410 -