________________ 6. 69. 33] महाभारते [6.70. 19 अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः // 33 रथानामयुतं तस्य प्रेषयामास भारत // 5 हताश्वे तु रथे तिष्ठल्लक्ष्मणः परवीरहा। तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः / शक्ति चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति // 34 | जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् // 6 तामापतन्ती सहसा घोररूपां दुरासदाम् / स कृत्वा दारुणं कर्म प्रगृहीतशरासनः / अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् / / 35 आससाद ततो वीरो भूरिश्रवसमाहवे // 7 ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा / स हि संदृश्य सेनां तां युयुधानेन पातिताम् / अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः // 36 अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः // 8 ततः समाकुले तस्मिन्वर्तमाने महाभये / इन्द्रायुधसवर्ण तत्स विस्फार्य महद्धनुः / अभ्यद्रवजिघांसन्तः परस्परवधैषिणः // 37. व्यसृजद्वनसंकाशाशरानाशीविषोपमान् / तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः / सहस्रशो महाराज दर्शयन्पाणिलाघवम् // .9 जुह्वन्तः समरे प्राणान्निजनुरितरेतरम् // 38 शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः / मुक्तकेशा विकवचा विस्थाश्छिन्नकार्मुकाः। न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः / बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह // 39 विहाय समरे राजन्सात्यकि युद्धदुर्मदम् // 10 ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् / तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः / सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः // 40 महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः // 11 हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः / समासाद्य महेष्वासं भूरिश्रवसमाहवे / रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी // 41 ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे // 12 इति श्रीमहाभारते भीष्मपर्वणि भो भो कौरवदायाद सहास्माभिर्महाबल / एकोनसप्ततितमोऽध्यायः॥ 69 // एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा // 13 अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे। संजय उवाच / वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः // 14 अथ राजन्महाबाहुः सात्यकियुद्धदुर्मदः। एवमुक्तस्तदा शूरैस्तानुवाच महाबलः / विकृष्य चापं समरे भारसाधनमुत्तमम् // 1 वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् // 15 प्रामुञ्चत्पुङसंयुक्ताशरानाशीविषोपमान् / साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः / प्रकाशं लघु चित्रं च दर्शयन्नालाघवम् // 2 युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे // 16 तस्य विक्षिपतश्चापं शरानन्यांश्च मुश्चतः / एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः / आददानस्य भूयश्च संधानस्य चापरान् // 3 महता शरवर्षेण अभ्यवर्षन्नरिंदमम् // 17 क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः / अपराह्ने महाराज संग्रामस्तुमुलोऽभवत् / ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः // 4 एकस्य च बहूनां च समेतानां रणाजिरे // 18 तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः / तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् / - 1242 -