________________ 6. 44.6] महाभारते [6. 44.35 न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः / तैर्विमुक्ता महापासा जाम्बूनदविभूषणाः / प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः // 6 | आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः // 21 बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् / / अश्वैरग्यजवैः केचिदाप्लुत्य महतो रथान् / सतोमरपताकैश्च वारणाः परवारणैः // 7 शिरांस्याददिरे वीरा रथिनामश्वसादिनः // 22 अभिसृत्य महाराज वेगवद्भिर्महागजैः / बहूनपि हयारोहान्भल्लैः संनतपर्वभिः / दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः // 8 रथी जघान संप्राप्य बाणगोचरमागतान् // 23 अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः / नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः / सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः // 9 पादैरेवावमृद्न्त मत्ताः कनकभूषणाः // 24 प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः / पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः / क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः // 10 प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः // 25 सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः / साश्वारोहान्हयान्केचिदुन्मथ्य चरवारणाः / ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः // 11 सहसा चिक्षिपुस्तत्र संकुले भैरवे सति // 26 विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः / साश्वारोहान्विषाणाप्रैरुरिक्षप्य तुरगान्द्विपाः / प्राद्रवन्त दिशः केचिन्नदन्तो भैरवारवान् // 12 रथौघानवमृद्गन्तः सध्वजान्परिचक्रमुः // 27 गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः / / पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः।। ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः // 13 साश्वारोहान्याञ्जनः करैः सचरणैस्तथा // 28 गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः / केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः / आयसैः परिधैश्चैव निस्त्रिंशैविमलैः शितैः // 14 विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः॥ प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः / आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः / व्यदृश्यन्त महाराज परस्परजिघांसवः // 15 नराश्वकायान्निर्भिद्य लौहानि कवचानि च // 30 राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः। निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः / प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् // 16 महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते // 31 अवक्षिप्तावधूतानामसीनां वीरबाहुभिः। द्वीपिचविनद्धैश्च व्याघ्रचर्मशयैरपि / संजज्ञे तुमुलः शब्दः पततां परमर्मसु // 17 विकोशैर्विमलैः खङ्गैरभिजनुः परारणे // 32 गदामुसलरुग्णानां भिन्नानां च वरासिभिः। अभिप्लुतमभिक्रुद्धमेकपाविदारितम् / दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः॥१८ विदर्शयन्तः संपेतुः खड्गचर्मपरश्वधैः // 33 तत्र तत्र नरौघाणां क्रोशतामितरेतरम् / शक्तिभिर्दारिताः केचित्संछिन्नाश्च परश्वधैः / शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत // 19 हस्तिभिर्मुदिताः केचिक्षुण्णाश्चान्ये तुरंगमैः // 34 हयैरपि हयारोहाश्चामरापीडधारिभिः / रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः / हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः // 20 / विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् // 35 - 1194 -