________________ 6. 43. 61] भीष्मपर्व [6. 44.5 व्यदारयत संग्रामे मघवानिव दानवम् // 61 तयोर्युद्धं समभवद्घोररूपं विशां पते / शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे / दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ // 76 व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः // 62 एवं द्वंद्वसहस्राणि रथवारणवाजिनाम् / सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् / पदातीनां च समरे तव तेषां च संकुलम् // 77 श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे // 63 मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् / सुदक्षिणस्तु समरे साहदेविं महारथम् / तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन // 78 . विद्धा नाकम्पयत वै मैनाकमिव पर्वतम् // 64 गजो गजेन समरे रथी च रथिनं ययौ। श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् / अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् // 79 शरैर्बहुभिरानछदारयन्निव सर्वशः // 65 . ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत / इरावानथ संक्रुद्धः श्रुतायुषममर्षणम् / शूराणां समरे तत्र समासाद्य परस्परम् // 80 प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः / / 66 तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः / आर्जुनिस्तस्य समरे हयान्हत्वा महारथः / प्रेक्षन्त तद्रणं घोरं देवासुररणोपमम् // 81 ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् // 67 ततो दन्तिसहस्राणि रथानां चापि मारिष / / श्रुतायुस्त्वथ संक्रुद्धः फाल्गुनेः समरे हयान् / अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः // 82 निजघान गदाग्रेण ततो युद्धमवर्तत // 68 तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः / विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् / सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः // 83 ससेनं ससुतं वीरं संससज्जतुराहवे / / 69 इति श्रीमहाभारते भीष्मपर्वणि तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् / त्रिचत्वारिंशोऽध्यायः॥ 13 // ययुध्यन्स्थिरा भूत्वा महत्या सेनया सह // 70 अनुविन्दस्तु गदया कुन्तिभोजमताडयत् / संजय उवाच। कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् // 71 राजशतसहस्राणि तत्र तत्र तदा तदा। कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः / | निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत // 1 स च तं प्रतिविव्याध तदद्भुतमिवाभवत् // 72 न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् / केकया भ्रातरः पञ्च गान्धारान्पश्च मारिष / / न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः // 2 ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे // 73 मातुलं न च स्वस्रीयो न सखायं सखा तथा / वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् / आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह // 3 उत्तरं योधयामास विव्याध निशितैः शरैः। . रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः / उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः // 74 अभज्यन्त युगैरेव युगानि भरतर्षभ / 4 चेदिराट् समरे राजन्नुलूकं समभिद्रवत् / रथेषाश्च रथेषाभिः कूबरा रथकूबरैः / उलूकश्चापि तं बाणैर्निशितैोमवाहिभिः // 75 संहताः संहतैः केचित्परस्परजिघांसवः // 5 ... म. भा. 150 -1193 -