________________ 7.71. 28 ] द्रोणपर्व [7. 72. 20 य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः // 23 / द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् // 5 . शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः। - द्रोणः पाश्चालपुत्रेण बली बलवता सह / नाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम् // 24 / विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् // 6 . विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ। पुण्डरीकवनानीव विध्वस्तानि समन्ततः / ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् // 25 / चक्राते द्रोणपाश्चाल्यौ नृणां शीर्षाण्यनेकशः // 7 स वध्यमानो बहुभिः शरैः संनतपर्वभिः / विनिकीर्णानि वीराणामनीकेषु समन्ततः / संप्रायाजवनैरश्चैोणानीकाय सौबलः // 26 वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च // 8 घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् / तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च / अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् / / 27 संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः // 9 . तयोर्युद्धं महाराज चित्ररूपमिवाभवत् / कुञ्जराश्वनरान्संख्ये पातयन्तः पतत्रिभिः / यादृशं हि पुरा वृत्तं रामरावणयोर्मधे // 28 तालमात्राणि चापानि विकर्षन्तो महारथाः // 10 ततो युधिष्ठिरो राजा मद्रराजानमाहवे। असिचर्माणि चापानि शिरांसि कवचानि च / विद्धा पश्चाशता बाणैः पुनर्विव्याध सप्तभिः॥२९ विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम् // 11 ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप। उत्थितान्यगणेयानि कबन्धानि समन्ततः / यथा पूर्व महाद्धं शम्बरामरराजयोः // 30 अदृश्यन्त महाराज तस्मिन्परमसंकुले // 12 . विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः / गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा / अयोधयन्भीमसेनं महत्या सेनया वृताः // 31 बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष // 13 : इति श्रीमहाभारते द्रोणपर्वणि भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् / एकसप्ततितमोऽध्यायः // 71 // विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप॥१४. ___72 आकर्षन्तः शरीराणि शरीरावयवांस्तथा। . . संजय उवाच / नराश्वगजसंघानां शिरांसि च ततस्ततः // 15 तथा तस्मिन्प्रवृत्ते तु संग्रामे लोमहर्षणे।। कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः / .. कौरवेयांत्रिधाभूतान्पाण्डवाः समुपाद्रवन् // 1 रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा // 16 जलसंधं महाबाहुर्भीमसेनो न्यवारयत् / असिमार्गान्बहुविधान्विचेरुस्तावका रणे / युधिष्ठिरः सहानीकः कृतवर्माणमाहवे // 2 . ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः // 17 किरन्तं शरवर्षाणि रोचमान इवांशुमान् / . गदाभिः परिधैश्चान्ये व्यायुधाश्च भुजैरपि / धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे // 3 अन्योन्यं जग्निरे क्रुद्धा युद्धरङ्गगता नराः // 18 ततः प्रववृत्ते युद्धं त्वरतां सर्वधन्विनाम् / रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः / कुरूणां सोमकानां च संक्रुद्धानां परस्परम् // 4 . | मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः // 19 संक्षये तु तथा भूते वर्तमाने महाभये। क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः। - 1443 -