________________ 5. 3. 3] महाभारते [5. 4.7 एकस्मिन्नेव जायेते कुले क्लीबमहारथौ / पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान् / फलाफलवती शाखे यथैकस्मिन्वनस्पतौ // 3 समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् // 18 नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज / सौभद्रं च महेष्वासममरैरपि दुःसहम् / ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव // 4 गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान् // 19 कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् / ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह / लभते परिषन्मध्ये व्याहर्तुमकुतोभयः // 5 कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् // 20 समाहूय महात्मानं जितवन्तोऽक्षकोविदाः / नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः / अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः // 6 अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् // 21 यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह / हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः / अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् // 7 निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः // 22 समाहूय तु राजानं क्षत्रधर्मरतं सदा / अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः। निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् // 8 निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले // 23 कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् / इति श्रीमहाभारते उद्योगपर्वणि : वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् // 9 तृतीयोऽध्यायः // 3 // यद्ययं परवित्तानि कामयेत युधिष्ठिरः।। एवमप्ययमत्यन्तं परान्नार्हति याचितुम् // 10 ___ द्रुपद उवाच / कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः / एवमेतन्महाबाहो भविष्यति न संशयः / निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति // 11 न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति // 1 . अनुनीता हि भीष्मेण द्रोणेन च महात्मना / अनुवर्त्यति तं चापि धृतराष्ट्रः सुतप्रियः / न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु // 12 भीष्मद्रोणौ च कार्पण्यान्मौाद्राधेयसौबलौ // 2 अहं तु ताशितैर्बाणैरनुनीय रणे बलात् / बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते / पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः // 13 | एतद्धि पुरुषेणाग्रे कार्य सुनयमिच्छता // 3 अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः। न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथंचन / गमिष्यन्ति सहामात्या यमस्य सदनं प्रति // 14 / न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम // 4 न हि ते युयुधानस्य संरब्धस्य युयुत्सतः / गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् / वेगं समर्थाः संसोढुं वज्रस्येव महीधराः॥ 15 मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि // 5 को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि। मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम् / मां चापि विषहेको नु कश्च भीमं दुरासदम् // 16 जितमर्थं विजानीयादबुधो मार्दवे सति // 6 यमौ च दृढधन्वानौ यमकल्पौ महायुती। एतच्चैव करिष्यामो यत्नश्च क्रियतामिह / को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् // 17 प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः // 7 -880 -