________________ 1.13. 121 द्रोणपर्व - [7. 73. 42 अनाधृष्यमिवान्येषां शूराणामभवत्तदा // 12 गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत // 27 ततः शीघ्रास्त्रविदुषोयॊणसात्वतयोस्तदा / सबलाकाः सखद्योताः सैरावतशतहदाः। नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः // 13 अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः // 28 इषूणां संनिपातेन शब्दो धाराभिघातजः / अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः / शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः // 14 तयुद्धं युयुधानस्य द्रोणस्य च महात्मनः // 29 नाराचैरतिविद्धानां शराणां रूपमाबभौ / विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः / आशीविषविदष्टानां सर्पाणामिव भारत / / 15 सिद्धचारणसंघाश्च विद्याधरमहोरगाः // 30 तयोर्म्यातलनिर्घोषो व्यश्रूयत सुदारुणः / गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः / अजस्रं शैलशृङ्गाणां वनेणाहन्यतामिव // 16 विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः // 31 उभयोस्तौ रथौ राजस्ते चाश्वास्तौ च सारथी। हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ। रुक्मपुकैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा / / 17 अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी // 32 निर्मलानामजिह्मानां नाराचानां विशां पते / ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे / निर्मुक्ताशीविषाभानां संपातोऽभूत्सुदारुणः / / 18 पत्रिभिः सुदृढराशु धनुश्चैव महाद्युते // 33 उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ / निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः / उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणी // 19 सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः // 34 स्रवद्भिः शोणितं गात्रैः प्रमुताविव वारणौ।। ततस्त्वरन्पुनर्दोणो धनुर्हस्तो व्यतिष्ठत / अन्योन्यमभिविध्येता जीवितान्तकरैः शरैः / / 20 सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः॥ गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः। ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् / उपारमन्महाराज व्याजहार न कश्चन / / 21 युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् // 36 तूष्णीभूतान्यनीकानि योधा युद्धादुपारमन् / एतदस्रबलं रामे कार्तवीर्ये धनंजये / ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः / / 22 / भीष्मे च पुरुषव्याघ्र यदिदं सात्वतां वरे // 37 रथिनो हस्तियन्तारो हयारोहाः पदातयः / तं चास्य मनसा द्रोणः पूजयामास विक्रमम् / अवैक्षन्ताचलैत्रैः परिवार्य रथर्षभौ // 23 लाघवं वासवस्येव संप्रेक्ष्य द्विजसत्तमः // 38 हस्स्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् / तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः / तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः // 24 न तामालक्षयामासुर्लघुतां शीघ्रकारिणः // 39 मुक्ताविद्रुमचित्रैश्च मणिकाश्चनभूषितैः। देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते / ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः / / 25 सिद्धचारणसंघाश्च विदुोणस्य कर्म तत् // 40 वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः / ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः / विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः // 26 अस्त्रैरत्रविदां श्रेष्ठो योधयामास भारत // 41 जातरूपमयीभिश्च राजतीभिश्च मूर्धसु / / तस्यास्त्राण्यत्रमायाभिः प्रतिहन्य स सात्यकिः / . -1445