________________ 6. 10. 17] भीष्मपर्व [6. 10. 46 गोमती धूतपापां च वन्दनां च महानदीम्। ब्रह्माणी च महागौरी दुर्गामपि च भारत / कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम्।।१७ चित्रोपलां चित्रबहाँ मञ्जु मकरवाहिनीम् // 32 रथस्थां शतकुम्भां च सरयूं च नरेश्वर / मन्दाकिनी वैतरणी कोकां चैव महानदीम् / चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा // 18 शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् // 33 शतावरी पयोष्णीं च परां भैमरथीं तथा / लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् / कावेरी चुलुकां चापि वापी शतबलामपि / / 19 कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत // 34 निचीरां महितां चापि सुप्रयोगां नराधिप / सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष / / पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् / / 20 विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः॥ 35 पूर्वाभिरामां वीरां च भीमामोघवती तथा। तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः / पलाशिनी पापहरां महेन्द्रां पिप्पलावतीम् // 21 इत्येताः सरितो राजन्समाख्याता यथास्मृति // 36 पारिषेणामसिक्की च सरलां भारमर्दिनीम् / अत उर्ध्वं जनपदान्निबोध गदतो मम / पुरुही प्रवरां मेनां मोघां घृतवतीं तथा // 22 तत्रमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः // 37 धूमत्यामतिकृष्णां च सूची छावी च कौरव / शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च।। सदानीरामधृष्यां च कुशधारां महानदीम् // 23 मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः।। शशिकान्तां शिवां चैव तथा वीरवतीमपि / चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः / वास्तुं सुवास्तुं गौरी च कम्पनां सहिरण्वतीम् // 24 उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह // 39 हिरण्वती चित्रवती चित्रसेनां च निम्नगाम् / / पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगंधराः / रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् // 25 सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः // 40 उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् / जठराः कुकुशाश्चैव सुदाशार्णाश्च भारत / वैनन्दी पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् // 26 कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः // 41 विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि / गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः। शलु सुवामां वेदाश्वां हरिस्रावां महापगाम् // 27 अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः॥ 42 शीघ्रां च पिच्छिलां चैव भारद्वाजी च निम्नगाम् / आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् / कौशिकी निम्नगां शोणां बाहुदामथ चन्दनाम् // 28 वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः // 43 दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् / / विदेहका मागधाश्च सुमाश्च विजयास्तथा / चरक्षां महिरोहीं च तथा जम्बुनदीमपि // 29 अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च // 44 सुनसां तमसां दासी त्रसामन्यां वराणसीम् / मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः। लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् // 30 वाहीका वाटधानाश्च आभीराः कालतोयकाः // 45 मानवीं वृषभां चैव महानद्यो जनाधिप। अपरन्ध्राश्च शूद्राश्च पह्नवाश्चर्मखण्डिकाः। . सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् // 31 अटवीशबराश्चैव मरुभौमाश्च मारिष // 46 : - 1141 -