________________ 6. 10. 47] महाभारते [6. 10. 74 उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा / कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा // 61 कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः॥४७ मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः / अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च / आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा // 62 बहिनिर्याङ्गमलदा मागधा मानवर्जकाः // 48 हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः / . मद्युत्तराः प्रावृषया भार्गमाश्च जनाधिप। उत्तराश्चापरे म्लेच्छा जना भरतसत्तम // 63 पुण्डा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा // यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः / शका निषादा निषधास्तथैवानर्तनैर्ऋताः / सक्षद्रुहः कुन्तलाश्च हूणाः पारतकैः सह // 64 दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा / / 50 तथैव मरधाश्चीनास्तथैव दशमालिकाः / / तीरग्राहास्तरतोया राजिका रम्यकागणाः / क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च // 65 तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः // 51 शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह / काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा / खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः // 66 अभीसाराः कुल्लूताश्च शैवला बाह्निकास्तथा // 52 आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः / दर्वीकाः सकचा दर्वा वातजामरथोरगाः। औपकाश्च कलिङ्गाश्च किरातानां च जातयः // 67 बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः // 53 तामरा हंसमार्गाश्च तथैव करभञ्जकाः / वधाः करीषकाश्चापि कुलिन्दोपत्यकास्तथा। उद्देशमात्रेण मया देशाः संकीर्तिताः प्रभो॥ 68 वानायवो दशापार्था रोमाणः कुशबिन्दवः // 54 यथागुणबलं चापि त्रिवर्गस्य महाफलम् / कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः। दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता // 69 किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः / / 55 तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः। ओष्ट्राः पुण्डाः ससैरन्ध्राः पार्वतीयाश्च मारिष / ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः // 70 अथापरे जनपदा दक्षिणा भरतर्षभ / / 56 देवमानुषकायानां कामं भूमिः परायणम् / द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः / अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् // 71 उन्नत्यका माहिषका विकल्पा मूषकास्तथा // 57 राजानों भरतश्रेष्ठ भोक्तुकामा वसुंधराम् / कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः। न चापि तृप्तिः कामानां विद्यते चेह कस्यचित्॥७२ कौकुट्टकास्तथा चोलाः कोकणा मालवाणकाः॥५८ तस्मात्सरिग्रहे भूमेयतन्ते कुरुपाण्डवाः / समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः। साम्ना दानेन भेदेन दण्डेनैव च पार्थिव // 73 ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः सर्वसेनयः // 59 / पिता माता च पुत्रश्च खं द्यौश्च नरपुंगव / ध्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकास्तथा / भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी // 74 तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह // 60 इति श्रीमहाभारते भीष्मपर्वणि मालका मल्लकाश्चैव तथैवापरवर्तकाः / दशमोऽध्यायः॥ 10 // - 1142 -