________________ 7. 86. 29 ] द्रोणपर्व [7. 87.6 एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम्॥२९ / केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः / उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा / विराटो द्रुपदश्चैव शिखण्डी च महारथः // 44 सराक्षसगणा राजन्सकिंनरमहोरगा / / 30 / धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष / जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे। नकुलः सहदेवश्च पाश्चालाः सृञ्जयास्तथा / एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये // 31 एते समाहितास्तात रक्षिष्यन्ति न संशयः // 45 यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ / न द्रोणः सह सैन्येन कृतवर्मा च संयुगे / न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते / / 32 समासादयितुं शक्तो न च मां धर्षयिष्यति // 46 दैवं कृतास्त्रतां योगममर्षमपि चाहवे / धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः / कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय // 33 वारयिष्यति विक्रम्य वेलेव मकरालयम् // 47 मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति / यत्र स्थास्यति संग्रामे पार्षतः परवीरहा / द्रोणे चित्रास्त्रता संख्ये राजंस्त्वमनुचिन्तय // 34 न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथंचन // 48 आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति / एष द्रोणविनाशाय समुत्पन्नो हुताशनात् / प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत // 35 / कवची स शरी खड्गी धन्वी च वरभूषणः // 49 कुरुष्वाद्यात्मनो गुप्ति कस्ते गोप्ता गते मयि / विश्रब्धो गच्छ शैनेय मा कार्मियि संभ्रमम् / यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति // 36 धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति // 50 न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे। / इति श्रीमहाभारते द्रोणपर्वणि कचिद्यास्यामि कौरव्य सत्यमेतद्भवीमि ते / / 37 षडशीतितमोऽध्यायः॥८६॥ एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर / दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् // 38 संजय उवाच / .. युधिष्ठिर उवाच / धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः / एवमेतन्महाबाहो यथा वदसि माधव / पार्थाच्च भयमाशङ्कपरित्यागान्महीपतेः // 1 न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष // 39 अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः / करिष्ये परमं यत्नमात्मनो रक्षणं प्रति / न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति // 2 गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः // 40 / निश्चित्य बहुधैवं स सात्यकियुद्धदुर्मदः। . आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति। .. धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ // 3 विचार्यंतहयं बुद्ध्या गमनं तत्र रोचये / / 41 कृतां चेन्मन्यसे रक्षा स्वस्ति तेऽस्तु विशां पते / स त्वमातिष्ठ यानाय यत्र यातो धनंजयः / अनुयास्यामि बीभत्सुं करिष्ये वचनं तव // 4 ममापि रक्षणं भीमः करिष्यति महाबलः // 42 / न हि मे पाण्डवात्कश्चित्रिषु लोकेषु विद्यते / पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः / यो वै प्रियतरो राजन्सत्यमेतद्भवीमि ते // 5 द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः // 43 / तस्याहं पदवीं यास्ये संदेशात्तव मानद। - 1467