________________ 7. 22. 56] महाभारते [7. 23. 19 वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत / / 56 / स तथाकृष्यते तेन न यथा स्वयमिच्छति // 5 ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः / द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः। ते रोचमानस्य सुतं हेमवर्णमुदावहन् // 57 स पुनर्भागधेयेन सहायानुपलब्धवान् / / 6 योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः / अर्ध मे केकया लब्धाः काशिकाः कोसलाच ये। श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् // 58 चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः // 7 आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् / पृथिवी भूयसी तात मम पार्थस्य नो तथा / अवहन्रथमुख्यानामयुतानि चतुर्दश // 59 इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा // 8 नानारूपेण वर्णेन नानाकृतिमुखा हयाः। तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः / रथचक्रध्वजं वीरं घटोत्कचमुदावहन् / 60 निहतः पार्षतेनाजौ किमन्यद्भागधेयतः // 9 सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् / मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् / राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः / सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् // 10 वर्णैश्वोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः // 61 समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः / ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः / भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे // 11 प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः // 62 यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् / दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह // 12 अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् / सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत / / 63 नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि। पुत्रशेषं चिकीर्षेयं कृच्छ्रे न मरणं भवेत् // 13 इति श्रीमहाभारते द्रोणपर्वणि यो हि धर्म परित्यज्य भवत्यर्थपरो नरः / द्वाविंशोऽध्यायः // 22 // . 23 सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति॥१४ धृतराष्ट्र उवाच / अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य संजय / व्यथयेयुरिमे सेनां देवानामपि संयुगे। अवशेषं न पश्यामि ककुदे मृदिते सति // 15 आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः // 1 कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः / संप्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः / यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ // 16 तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः // 2 व्यक्तमेव च मे शंस यथा युद्धमवर्तत / दीर्घ विप्रोषितः कालमरण्ये जटिलोऽजिनी। केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् // 17 अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः // 3 धनंजयं च मे शंस यद्यच्चक्रे रथर्षभः / स एव महतीं सेनां समावर्तयदाहवे / तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः // 18 किमन्यदेवसंयोगान्मम पुत्रस्य चाभवत् // 4 यथासीच्च निवृत्तेषु पाण्डवेषु च संजय / युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः / मम सैन्यावशेषस्य संनिपातः सुदारुणः / -1372 -