________________ 7. 22. 26] द्रोणपर्व [7. 22. 56 अभिमन्यु पिशङ्गास्तं कुमारमवहरणे // 26 जारासंधिं हयश्रेष्ठाः सहदेवमुदावहन् // 41 एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः। ये तु पुष्करनालस्य समवर्णा हयोत्तमाः / तं बृहन्तो महाकाया युयुत्सुमवहरणे // 27 जवे श्येनसमाश्चित्राः सुदामानमुदावहन् // 42 पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् / शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः / ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलंकृताः // 28 पाश्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् // 43 कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः / पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः / सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः // 29 तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः // 44 रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः / माषवर्णास्तु जवना बृहन्तो हेममालिनः / सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् // 30 दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् // 45 रुक्ममालाधराः शूरा हेमवर्णाः स्वलंकृताः / शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः / काशिराजं यश्रेष्ठाः श्लाघनीयमुदावहन् // 31 पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् / 46 अस्त्राणां च धनुर्वदे ब्राह्मे वेदे च पारगम् / बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः / तं सत्यधृतिमायान्तमरुपः समुदावहन् // 32 कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् // 47 यः स पाञ्चालसेनानीोणमंशमकल्पयत्। शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बनदस्रजः / पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् // 33 युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः // 48 तमन्वयात्सत्यधृतिः सौचित्तियुद्धदुर्मदः / एकवर्णेन सर्वेण ध्वजेन कवचेन च / श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो // 34 अश्वैश्च धनुपा चैव शुक्लैः शुक्लो न्यवर्तत // 49 युक्तः परमकाम्बोजैवनैहेममालिभिः / समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् / भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः // 35 अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् / 50 प्रभद्रकास्तु पाञ्चालाः षट् सहस्राण्युदायुधाः / नीलोत्पलसवर्णास्तु तपनीयविभूषिताः / नानावणैर्हयश्रेष्ठेहेमचित्ररथध्वजाः // 36 शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः // 51 शरवातर्विधुन्वन्तः शत्रून्विततकामुकाः / कलायपुष्पवर्णास्तु श्वेतलोहितराजयः / समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः // 37 रथसेनं हयश्रेष्ठाः समूहुयुद्धदुर्मदम् // 52 बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः / यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् / उहुरग्लानमनसश्चेकितानं हयोत्तमाः // 38 तं पटच्चरहन्तारं शुकवर्णावहन्हयाः / / 53 इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः / चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् / आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः॥३९ ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः // 54 अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव / एकवर्णेन सर्वेण ध्वजेन कवचेन च / राजानं रोचमानं ते हयाः संख्ये समावहन् // 40 धनुषा रथवाहैश्च नीलैलोऽभ्यवर्तत // 55 कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः / नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः / - 1371 -