________________ 5. 175. 2] उद्योगपर्व [5. 175. 30 ऋषयो वेदविदुषो गन्धर्वाप्सरसस्तथा // 2 अम्बिकाम्बालिके त्वन्ये यवीयस्या तपोधन // 16 तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम / समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत् / अभिवाद्य पूर्व शिरसा तपोवृद्धं दृढव्रतम् // 3 कन्यानिमित्तं ब्रह्मर्षे तत्रासीदुत्सवो महान् // 17 याश्चैनं पुनर्भद्रे यत्ते कार्य मनीषितम् / ततः किल महावीर्यो भीष्मः शांतनवो नृपान् / मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति // 4 अवाक्षिप्य महातेजास्तिस्रः कन्या जहार ताः॥१८ मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे / निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम् / जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः // 5 आजगाम विशुद्धात्मा कन्याभिः सह भारत // 19 एवं बुवति कन्यां तु पार्थिवे होत्रवाहने / सत्यवत्यै निवेद्याथ विवाहार्थमनन्तरम् / अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः // 6 भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः // 20 ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः। ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् / स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः // 7 अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ // 21 ततः पृष्ट्वा यथान्यायमन्योन्यं ते वनौकसः / मया शाल्वपतिर्वीर मनसाभिवृतः पतिः / सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् // 8 | न मामर्हसि धर्मज्ञ परचित्तां प्रदापितुम् // 22 ततस्ते कथयामासुः कथास्तास्ता मनोरमाः। तच्छत्वा वचनं भीष्मः संमय सह मन्त्रिभिः / कान्ता दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः // 9 / निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः // 23 ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः / अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः / राम श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् // 10 / कन्येयं मुदिता विप्र काले वचनमब्रवीत् // 24 क संप्रति महाबाहो जामदग्यः प्रतापवान् / विसर्जितास्मि भीष्मेण धर्म मां प्रतिपादय / अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः // 11 मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ // 25 अकृतव्रण उवाच / प्रत्याचख्यौ च शाल्वोऽपि चारित्रस्याभिशङ्कितः / भवन्तमेव सततं रामः कीर्तयति प्रभो / सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् // 26 सञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव // 12 मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात् / इह रामः प्रभाते श्वो भवितेति मतिर्मम / अस्य दुःखस्य चोत्पत्ति भीष्ममेवेह मन्यते // 27 द्रष्टास्येनमिहायान्तं तव दर्शनकाया // 13 इयं च कन्या राजर्षे किमर्थं वनमागता / अम्बोवाच / कस्य चेयं तव च का भवतीच्छामि वेदितुम् // भगवन्नेवमेवैतद्यथाह पृथिवीपतिः / होत्रवाहन उवाच / शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः // 28 दौहित्रीयं मम विभो काशिराजसुता शुभा। न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन / ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ // 15 / अवमानभयाच्चैव व्रीडया च महामुने // 29 इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता। | यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम / - 1103 -