________________ 5. 43. 17 ] उद्योगपर्व [5. 43. 37 अपस्मारः सातिवादस्तथा संभावनात्मनि / संकल्पसिद्धः पुरुषः संकल्पानधितिष्ठति // 27 एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते // 17 अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत् / श्रेयांस्तु षडिधस्त्यागः प्रियं प्राप्य न हृष्यति / नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् / अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति // 18 ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः // 28 इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत् / विद्याद्वहु पठन्तं तु बहुपाठीति ब्राह्मणम् / अर्हते याचमानाय प्रदेयं तद्वचो भवेत् / तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम् / अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः // 19 य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया // 29 त्यक्तैर्द्रव्यों भवति नोपयुते च कामतः / छन्दांसि नाम क्षत्रिय तान्यथर्वा न च कर्मसु तद्वीनः शिष्यबुद्धिर्नरो यथा / __ जगौ पुरस्तादृषिसर्ग एषः / सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् // 20 छन्दोविदस्ते य उ तानधीत्य अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत् / न वेद्यवेदस्य विदुर्न वेद्यम् // 30 इन्द्रियेभ्यश्च पश्चभ्यो मनसश्चैव भारत / न वेदानां वेदिता कश्चिदस्ति अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत् // 21 कश्चिद्वेदान्बुध्यते वापि राजन् / दोषैरेतविमुक्तं तु गुणैरेतैः समन्वितम् / यो वेद वेदान्न स वेद वेद्यं एतत्समृद्धमप्यद्धं तपो भवति केवलम् / सत्ये स्थितो यस्तु स वेद वेद्यम् // 31 यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि // 22 अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम् / धृतराष्ट्र उवाच / यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशयान् // 32 आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः / तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम् / तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे / / 23 नार्वाचीनं कुतस्तिर्यङ् नादिशं तु कथंचन // 33 द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे / तूष्णीभूत उपासीत न चेष्टेन्मनसा अपि / तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम् / / 24 अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् // 34 सनत्सुजात उवाच / मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः। एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन् / अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते // 35 सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः / सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते।। एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते // 25 प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः॥३६ दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते / सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय / सत्यात्प्रच्यवमानानां संकल्पो वितथो भवेत् // 26 / वेदानां चानुपूर्येण एतद्विद्वन्ब्रवीमि ते // 37 ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् / इति श्रीमहाभारते उद्योगपर्वणि मनसान्यस्य भवति वाचान्यस्योत कर्मणा / त्रिचत्वारिंशोऽध्यायः // 43 // -949 -