________________ 5. 44. 1] महाभारते [5. 44. 17 तस्मै न द्रुह्येत्कृतमस्य जानन // 7 धृतराष्ट्र उवाच / गुरुं शिष्यो नित्यमभिमन्यमानः सनत्सुजात यदिमां पराएँ स्वाध्यायमिच्छेच्छुचिरप्रमत्तः। ब्राह्मीं वाचं प्रवदसि विश्वरूपाम् / मानं न कुर्यान्न दधीत रोषपरां हि कामेषु सुदुर्लभां कथां ___ मेष प्रथमो ब्रह्मचर्यस्य पादः // 8 तब्रूहि मे वाक्यमेतत्कुमार // 1 आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि / सनत्सुजात उवाच / कर्मणा मनसा वाचा द्वितीयः पाद उच्यते // 9 नैतद्ब्रह्म त्वरमाणेन लभ्यं समा गुरौ यथा वृत्तिगुरुपन्यां तथा भवेत् / ___यन्मां पृच्छस्यभिहृष्यस्यतीव / यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते // 10 अव्यक्तविद्यामभिधास्ये पुराणी नाचार्यायेहोपकृत्वा प्रचादं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् // 2 प्राज्ञः कुर्वीत नैतदहं करोमि। धृतराष्ट्र उवाच / इतीव मन्येत न भाषयेत अव्यक्तविद्यामिति यत्सनातनी ___ स वै चतुर्थो ब्रह्मचर्यस्य पादः // 11 ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् / एवं वसन्तं यदुपप्लवेद्धन- . अनारभ्या वसतीहार्य काले . माचार्याय तदनुप्रयच्छेत् / कथं ब्राह्मण्यममृतत्वं लभेत // 3 सतां वृत्तिं बहुगुणामेवमेति सनत्सुजात उवाच / ___ गुरोः पुत्रे भवति च वृत्तिरेषा // 12 येऽस्मिल्लोके विजयन्तीह कामा एवं वसन्सर्वतो वर्धतीह ब्राह्मी स्थितिमनुतितिक्षमाणाः / बहून्पुत्रालभते च प्रतिष्ठाम् / त आत्मानं निर्हरन्तीह देहा वर्षन्ति चास्मै प्रदिशो दिशश्च ___ न्मुञ्जादिषीकामिव सत्त्वसंस्थाः // 4 . वसन्यस्मिन्ब्रह्मचर्ये जनाश्च // 13 शरीरमेतौ कुरुतः पिता माता च भारत / एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन् / आचार्यशास्ता या जातिः सा सत्या साजरामरा // ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः // 14 आचार्ययोनिमिह ये प्रविश्य गन्धर्वाणामनेनैव रूपमप्सरसामभूत् / भूत्वा गर्भ ब्रह्मचर्यं चरन्ति / एतेन ब्रह्मचर्येण सूर्यो अह्राय जायते // 15 इहैव ते शास्त्रकारा भवन्ति य आशयेत्पाटयेच्चापि राजप्रहाय देहं परमं यान्ति योगम् // 6 ___न्सर्वं शरीरं तपसा तप्यमानः / य आवृणोत्यवितथेन कर्णा एतेनासौ बाल्यमत्येति विद्वावृतं कुर्वन्नमृतं संप्रयच्छन् / ___न्मृत्युं तथा रोधयत्यन्तकाले // 16 तं मन्येत पितरं मातरं च अन्तवन्तः क्षत्रिय ते जयन्ति -950 -