________________ 7. 52. 33] महाभारते [7. 53.27 संजय उवाच / सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि // 12 एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः / मामसौ पुत्रहन्तेति श्वोऽभियाता धनंजयः / अपानुदद्भयं पार्थायुद्धाय च मनो दधे // 33 प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम // 13 इति श्रीमहाभारते द्रोणपर्वणि तां न देवा न गन्धर्वा नासुरोरगराक्षसाः / . द्विपञ्चाशोऽध्यायः // 52 // उत्सहन्तेऽन्यथाकर्तुं प्रतिज्ञां सव्यसाचिनः // 14 ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः / संजय उवाच / पदं कृत्वाप्नुयालक्ष्यं तस्मादत्र विधीयताम् // 15 प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा / अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन / वासुदेवो महाबाहुर्धनंजयमभाषत / / 1 अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति // 16 भ्रातृणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम् / एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः / सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् // 2 श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत / / 17 / असंमत्र्य मया सार्धमतिभारोऽयमुद्यतः / / तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः / कथं नु सर्वलोकस्य नावहास्या भवेमहि // 3 मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् // 18 धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः / नाहं पश्यामि भवतां तथावीर्य धनुर्धरम् / त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः // 4 योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे // 19 . त्वया वै संप्रतिज्ञाते सिन्धुराजवधे तदा। वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः / / सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः // 5 कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः // 20 तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः / महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा। नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः॥ 6 पदातिना महातेजा गिरौ हिमवति प्रभुः // 21 सुमहाशब्दसंपातः कौरवाणां महाभुज / दानवानां सहस्राणि हिरण्यपुरवासिनाम् / आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः // 7 जघानैकरथेनैव देवराजप्रचोदितः // 22 अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनंजयः / समायुक्तो हि कौन्तेयो वासुदेवेन धीमता। रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः // सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः // 23 तैर्यतद्भिरियं सत्या श्रुत्वा सत्यवतस्तव / सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना / प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन // 9 द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे // 24 ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव / स राज्ञा स्वयमाचार्यों भृशमाक्रन्दितोऽर्जुन / आसन्सुयोधनामात्याः स च राजा जयद्रथः॥१० संविधानं च विहितं रथाश्च किल सजिताः // 25 अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः / कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः / आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः // 11 कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः // 26 स मन्त्रकाले संमत्र्य सर्वा नैःश्रेयसीः क्रियाः / / शकटः पद्मपश्चा? व्यूहो क्रोणेन कल्पितः / - 1412 -