________________ 7. 98. 47] द्रोणपर्व [7. 99. 14 निषसाद रथोपस्थे कश्मलं च जगाम ह // 47 तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी / संजय उवाच / समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान् // 48 ततो दुःशासनो राजशैनेयं समुपाद्रवत् / अवप्लुत्य रथाच्चापि त्वरितः स महारथः / किरशरसहस्राणि पर्जन्य इव वृष्टिमान् // 1 / आरुरोह रथं तूर्णं भारद्वाजस्य मारिष / स विद्धा सात्यकिं षष्ट्या तथा षोडशभिः शरैः। हर्तुमैच्छच्छिर: कायाक्रोधसंरक्तलोचनः // 49 नाकम्पयस्थितं युद्धे मैनाकमिव पर्वतम् // 2 प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः। . स तु दुःशासनं वीरः सायकैरावृणोद्भुशम् / शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः / मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया // 3 योधयामास समरे धृष्टद्युम्नं महारथम् // 50 दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् / ते हि वैतस्तिका नाम शरा आसन्नयोधिनः / त्रिगर्ताश्चोदयामास युयुधानरथं प्रति // 4 द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् / / 51 तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः / स वध्यमानो बहुभिः सायकैस्तैर्महाबलः / त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः // 5 अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी // 52 ते तु तं रथवंशेन महता पर्यवारयन् / आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः / / स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः // 6 विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः // 53 तेषां प्रयततां युद्धे शरवर्षाणि मुश्चताम् / योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् // 7 सदद्भुतं तयोर्युद्धं भूतसंघा ह्यपूजयन् / तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः। क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः // 54 महामारुतवेगेन रुग्णा इव महाद्रुमाः // 8 अवश्यं समरे द्रोणो धृष्टद्युम्नेन संगतः / रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते। शमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः // 55 हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी // 9 दोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथः / शैनेयशरसंकृत्तैः शोणितौघपरिप्लुतैः / शिरः प्रच्यावयामास फलं पक्कं तरोरिव / / अशोभत महाराज किंशुकैरिव पुष्पितैः // 10 ततस्ते प्रद्रुता वाहा राजस्तस्य महात्मनः // 56 ते वध्यमानाः समरे युयुधानेन तावकाः / नेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा / त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः / / 11 व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी // 57 ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति / विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् / भयात्पतगराजस्य गर्तानीव महोरगाः // 12 एवं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः / हत्वा पञ्चशतान्योधाशरैराशीविषोपमैः / न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो // 58 / / प्रायात्स शनकैर्वीरो धनंजयरथं प्रति // 13 इति श्रीमहाभारते द्रोणपर्वणि तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव / अष्टनवतितमोऽध्यायः // 9 // | विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः // 14 - 1489 - म.भा. 187 -