________________ 5. 81.71] महाभारते [5. 82.25 तव वाक्यानि दिव्यानि तत्र तेषां च माधव / यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत / श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च॥७१ तत्र तत्र सुखो वायुः सर्व चासीत्प्रदक्षिणम् // 11 आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् / / ववर्ष पुष्पवर्षं च कमलानि च भूरिशः / याह्यविनेन वै वीर द्रक्ष्यामस्त्वां सभागतम् // 72 समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः // 12 इति श्रीमहाभारते उद्योगपर्वणि स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः / एकाशीतितमोऽध्यायः॥८१॥ अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः // 13 तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः / वैशंपायन उवाच / स्त्रियः पथि समागम्य सर्वभूतहिते रतम् // 14 प्रयान्तं देवकीपुत्रं परवीररुजो दश / स शालिभवनं रम्यं सर्वसस्यसमाचितम् / महारथा महाबाहुमन्वयुः शस्त्रपाणयः // 1 सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ // 15 पदातीनां सहस्रं च सादिनां च परंतप / पश्यन्बहुपशून्यामारम्यान्हृदयतोषणान् / भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे // 2 पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च // 16 जनमेजय उवाच / नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः / कथं प्रयातो दाशार्हो महात्मा मधुसूदनः / नोद्विग्नाः परचक्राणामनयानामकोविदाः // 17 कानि वा व्रजतस्तस्य निमित्तानि महौजसः॥ 3 उपप्लव्यादथायान्तं जनाः पुरनिवासिनः।. वैशंपायन उवाच / पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया // 18 तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः / ते तु सर्वे सुनामानमग्निंमिद्धमिव प्रभुम् / तानि मे शृणु दिव्यानिदैवान्यौत्पातिकानि च // 4 अर्चयामासुरच्यं तं देशातिथिमुपस्थितम् // 19 अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत। वृकस्थलं समासाद्य केशवः परवीरहा। अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् // 5 प्रकीर्णरश्मावादित्ये विमले लोहितायति // 20 प्रत्यगृहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः / अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि / विपरीता दिशः सर्वा न प्राज्ञायत किंचन // 6 रथमोचनमादिश्य संध्यामुपविवेश ह // 21 प्राज्वलन्ननयो राजन्पृथिवी समकम्पत / दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः / उदपानाश्च कुम्भाश्च प्रासिञ्चशतशो जलम् / / 7 मुमोच सर्व वर्माणि मुक्त्वा चैनानवासृजत् // 22 तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा / अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः / न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना // 8 युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् // 23 प्रादुरासीन्महाशब्दः खे शरीरं न दृश्यते / तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः / सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् // 9 क्षणेन चान्नपानानि गुणवन्ति समाजयन् // 24 प्रामनाद्धास्तिनपुरं वातो दक्षिणपश्चिमः / तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप। आरुजनगणशो वृक्षान्परुषो भीमनिस्वनः // 10 | आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः।। 25 - 1000