________________ 5. 94. 21] उद्योगपर्व [5. 94. 45 नरनारायणावूचतुः। अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम् // 32 अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम / कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान् / न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः / दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव // अन्यत्र युद्धमाकाङ्क्ष बहवः क्षत्रियाः क्षितौ // 21 अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः / - राम उवाच / कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भशम् // 34 उच्यमानस्तथापि स्म भूय एवाभ्यभाषत / ततो राजा तयोः पादावभिवाद्य महात्मनोः / पुनः पुनः क्षम्यमाणः सान्व्यमानश्च भारत / प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोभृशम् // 35 दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ // 22 सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा / ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव / ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् // 36 अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय / / 23 तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते / सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् / तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनंजयम् // 37 अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् // 24 काकुदीकं शुकं नाकमक्षिसंतर्जनं तथा / दम्भोद्भव उवाच / संतानं नर्तनं घोरमास्यमोदकमष्टमम् // 38 यद्येतदत्रमस्मासु युक्तं तापस मन्यसे / एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः / एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः // 25 उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः // 39 राम उवाच / स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः / इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् / मूत्रयन्ते च सततं रुदन्ति च हसन्ति च // 40 दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः // 26 असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः / तख तानस्यतो घोरानिषून्परतनुच्छिदः / त्वमेव भूयो जानासि कुन्तीपुत्रं धनंजयम् // 41 कद कृत्य स मुनिरिषीकाभिरपानुदत् // 27 नरनारायणौ यौ तौ तावेवार्जुनकेशवौ / ततोऽस्मै प्रासुजद्धारमैषीकमपराजितः। विजानीहि महाराज प्रवीरौ पुरुषर्षभौ // 42 अस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत् // 28 यद्येतदेवं जानासि न च मामतिशङ्कसे / तेषामक्षीणि कर्णाश्च नस्तकांश्चैव मायया। आयाँ मतिं समास्थाय शाम्य भारत पाण्डवैः // निमित्तवेधी स मुनिरिषीकाभिः समर्पयत् // 29 अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति / स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् / / प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः // 44 पादयोन्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् / / भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि / तमब्रवीन्नरो राजशरण्यः शरणैषिणाम् / तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय // 45 ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः॥३१ इति श्रीमहाभारते उद्योगपर्वणि मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन / चतुर्नवतितमोऽध्यायः // 94 // म. भा. 128 - 1017 -