________________ 7.69.91 महाभारते [7. 69. 37 नातिक्रमिष्यति द्रोणं जातु जीवन्धनंजयः // 9 धनंजयेन चोत्सृष्टो वर्तते प्रमुख मम / सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते / तस्माद्व्यहमुखं हित्वा नाहं यास्यामि फल्गुनम् // 24 सर्व ह्यद्यातुरं मन्ये नैतदस्ति बलं मम // 10 तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् / जानामि त्वां महाभाग पाण्डवानां हिते रतम् / गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः // तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् // 11 राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः / यथाशक्ति च ते ब्रह्मन्यतये वृत्तिमुत्तमाम् / / वीर स्वयं प्रयाह्याशु यत्र यातो धनंजयः // 26 प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे // 12 दुर्योधन उवाच / अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम / कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः / पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् // 13 धनंजयो मया शक्य आचार्य प्रतिबाधितुम् // 27 अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः / अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः / न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् // 14 नार्जुनः समरे शक्यो जेतुं परपुरंजयः // 28 नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे / येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः / नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् // 15 अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः // 29 मया त्वाशंसमानेन त्वत्तस्राणमबुद्धिना। सुदक्षिणश्च निहतः स च राजा श्रुतायुधः / आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे // 16 श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः // 30 यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः / / तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् / नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः // 17 प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद // 31 स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः / क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् / मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् // परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः // 32 . द्रोण उवाच / द्रोण उवाच / नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः / सत्यं वदसि कौरव्य दुराधर्षो धनंजयः / सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते // 19 अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि // 33 सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः / / अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः। अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः // 20 विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः // 34 किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः / एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् / पश्चाद्रथस्य पतितान्क्षिप्ताशीघ्रं हि गच्छतः // 21 यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे // 35 न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः। यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः / सेनामुखे च पार्थानामेतद्बलमुपस्थितम् // 22 / योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् // युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् / न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे / एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज // 23 शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति // 37 - 1438