________________ 6. 98. 1] भीष्मपर्व [6. 98. 30 समीयतू रणे शूरौ तन्ममाचक्ष्व संजय // 1 / / प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः // 15 प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः। तत्राद्भुतमपश्याम बीभत्सोईस्तलाघवम् / आचार्यश्च रणे नित्यं प्रियः पार्थस्य संजय // 2 विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् // 16 तावुभौ रथिनौ संख्ये दृप्तौ सिंहाविवोत्कटौ। यदेको वारयामास मारुतोऽभ्रगणानिव / कथं समीयतुर्युद्धे भारद्वाजधनंजयौ / / 3 कर्मणा तेन पार्थस्य तुतुपुर्देवदानवाः // 17 संजय उवाच / अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत / न द्रोणः समरे पार्थं जानीते प्रियमात्मनः / मुमोचास्त्रं महाराज वायव्यं पृतनामुखे // 18 क्षत्रधर्म पुरस्कृत्य पार्थो वा गुरुमाहवे / / 4 प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् / न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् / पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् // 19 निर्मर्यादं हि युध्यन्ते पितृभिर्धातृभिः सह / / 5 ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् / रणे भारत पार्थेन द्रोणो विद्धत्रिभिः शरैः / शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह // 20 नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि // 6 द्रोणेन युधि निर्मुक्ते तस्मिन्नने महामृधे / शरवृष्टया पुनः पार्थश्छादयामास तं रणे / प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः // 21 प्रजज्वाल च रोषेण गहनेऽग्निरियोत्थितः // 7 ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् / ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः / निरुत्साहारणे चक्रे विमुखान्विपराक्रमान् // 22 वारयामास राजेन्द्र नचिरादिव भारत // 8 ततो दुर्योधनो राजा कृपश्च रथिनां वरः / ततो दुर्योधनो राजा सुशर्माणमचोदयत् / अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः // द्रोणस्य समरे राजन्पाणिग्रहणकारणात् // 9 विन्दानुविन्दावावन्त्यौ बाह्निकश्च सबाहिकः / : त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् / महता रथवंशेन पार्थस्यावारयन्दिशः // 24 छादयामास समरे पार्थ बाणैरयोमुखैः / / 10 तथैव भगदत्तश्च श्रुतायुश्च महाबलः / ताभ्यां मुक्ताः शरा राजन्नन्तरिक्ष विरेजिरे / गजानीकेन भीमस्य ताववारयतां दिशः / / 25 हंसा इव महाराज शरत्काले नभस्तले // 11 भूरिश्रवाः शलश्चैव सौबलश्च विशां पते / ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो। शरौधैर्विविधैरतूर्णं माद्रीपुत्राववारयन् // 26 फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः // 12 भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः / / अर्जुनस्तु रणे नादं विनद्य रथिनां वरः / युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् // 27 : त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः / / 13 आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः। ते वध्यमानाः पार्थेन कालेनेव युगक्षये / लेलिहन्सृक्किणी वीरो मृगराडिव कानने // 28 ; पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः / ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे / मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति // 14 अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् // 29 शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः / तमुवीक्ष्य गदाहस्तं ततस्ते गजसादिनः। - 1293 -