________________ 1. 114. 86] द्रोणपर्व [7. 115. 14 नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः // 86 चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः // 5 स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम् / अनुमानाच्च पश्यामि नास्ति संजय सैन्धवः / नाराचोऽभ्यपतत्कणं तूर्णं गाण्डीवचोदितः // 87 युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः // 6 तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा। यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् / धनंजयभयात्कर्णमुन्जिहीर्घमहारथः / / 88 एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः // 7 ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः / तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम् / / शिलीमुखैमहाराज मा गास्तिष्ठेति चाब्रवीत् // 89 धनंजयार्थे यत्तस्य कुशलो ह्यसि संजय // 8 स तु मत्तगजाकीर्णमनीकं रथसंकुलम् / ___संजय उवाच / तूर्णमभ्याविशद्रौणिर्धनंजयशरार्दितः // 90 तथा तु वैकर्तनपीडितं तं ततः सुवर्णपृष्टानां धनुषां कूजतां रणे / ___ भीमं प्रयान्तं पुरुषप्रवीरम् / शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवदली // 91 समीक्ष्य राजन्नरवीरमध्ये धनंजयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात् / शिनिप्रवीरोऽनुययौ रथेन // 9 नातिदीर्घमिवाध्वानं शरैः संत्रासयन्बलम् / / 92 नदन्यथा वज्रधरस्तपान्ते विदार्य देहानाराचैर्नरवारणवाजिनाम् / ज्वलन्यथा जलदान्ते च सूर्यः / कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः // 93 . निघ्नन्नमित्रान्धनुषा दृढेन तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् / - संकम्पयंस्तव पुत्रस्य सेनाम् // 10 पाकशासनिरायस्तः पार्थः संनिजघान ह // 94 तं यान्तमश्वै रजतप्रकाशैइति श्रीमहाभारते द्रोणपर्वणि __रायोधने नरवीरं चरन्तम् / चतुर्दशाधिकशततमोऽध्यायः // 114 // नाशक्नुवन्वारयितुं त्वदीयाः सर्वे रथा भारत माधवाग्र्यम् // 11 ... धृतराष्ट्र उवाच / अमर्षपूर्णस्त्वनिवृत्तयोधी अहन्यहनि मे दीप्तं यशः पतति संजय / __ शरासनी काञ्चनवर्मधारी। . हता मे बहवो योधा मन्ये कालस्य पर्ययम् // 1 अलम्बुसः सात्यकिं माधवाग्र्यधनंजयस्तु संक्रुद्धः प्रविष्टो मामकं बलम् / मवारयद्राजवरोऽभिपत्य // 12 रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि // 2 तयोरभूद्भारत संप्रहारताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः / स्तथागतो नैव बभूव कश्चित् / सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च // 3 प्रेक्षन्त एवाहवशोभिनौ तौ तदाप्रभृति मा शोको दहत्यग्निरिवाशयम् / . ___ योधास्त्वदीयाश्च परे च सर्वे // 13 प्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् // 4 अविध्यदेनं दशभिः पृषत्कैअप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः / रलम्बुसो राजवरः प्रसह्य / - 1517 -