________________ 6. 15.75] महाभारते [6. 16. 27 क्रमेण येन यस्मिंश्च काले यञ्च यथा च तत् // 75 पाण्डवानां ससैन्यानां कुरूणां च समागमः / / 13 इति श्रीमहाभारते भीष्मपर्वणि नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् / पञ्चदशोऽध्यायः // 15 // हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् // 14 अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् / संजय उवाच / श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वयॊ रणे मम // 15 त्वयुक्तोऽयमनुप्रश्नो महाराज यथार्हसि / तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः / न तु दुर्योधने दोषमिममासक्तुमर्हसि // 1 . शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः॥१६ य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः / / तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः / एनसा तेन नान्यं स उपाशङ्कितुमर्हति // 2 सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् // 17 . महाराज मनुष्येषु निन्यं यः सर्वमाचरेत् / अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् / स वध्यः सर्वलोकस्य निन्दितानि समाचरन् // 3 मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना // 18 निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया। वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् / अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने / / 4 गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः // हयानां च गजानां च शूराणां चामितौजसाम् / संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः / प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च // 5 यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु // 20 शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः / ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् / दिष्टमेतत्पुरा नूनमेवंभावि नराधिप // 6 क्रोशतां भूमिपालानां युज्यती युज्यतामिति // 21 नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते। शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत / यस्य प्रसादादिव्यं मे प्राप्तं ज्ञानमनुत्तमम् // 7 हयहेपितशब्दैश्च रथनेमिस्वनैस्तथा // 22 दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च / गजानां बृहतां चैव योधानां चाभिगर्जताम् / परचित्तस्य विज्ञानमतीतानागतस्य च // 8 क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् // 23 व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा / उदतिष्ठन्महाराज सर्वं युक्तमशेषतः / शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः // 9 सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः / शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् / तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च // 24 भारतानां महाद्धं यथाभूल्लोमहर्षणम् // 10 तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः / तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः / विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः // 25 दुर्योधनो महाराज दुःशासनमथाब्रवीत् // 11 रथानीकान्यदृश्यन्त नगराणीव भूरिशः / दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः / अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् // 26 अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय // 12 / धनुर्भिक्रष्टिभिः खङ्गैर्गदाभिः शक्तितोमरैः / अयं मा समनुप्राप्तो वर्षपूगामिचिन्तितः।. योधाः प्रहरणैः शुभैः स्वेष्वनीकेष्ववस्थिताः // 27 -1150 -