________________ 5. 72. 23 ] उद्योगपर्व [5. 74.3 अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने // 23 हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम् // 13 : इति श्रीमहाभारते उद्योगपर्वणि इति स्म मध्ये भ्रातृणां सत्येनालभसे गदाम् / द्विसप्ततितमोऽध्यायः // 72 // तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परंतप // 14 73 अहो युद्धप्रतीपानि युद्धकाल उपस्थिते / वैशंपायन उवाच। पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति // 15 एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव / अहो पार्थ निमित्तानि विपरीतानि पश्यसि / / अभूतपूर्व भीमस्य मार्दवोपगतं वचः // 1 स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि // 16 गिरेरिव लघुत्वं तच्छीतत्वमिव पावके / अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि / / मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् // 2 कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः // 17 संतेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम् / उद्वेपते ते हृदयं मनस्ते प्रविषीदति / उवाच भीममासीनं कृपयाभिपरिप्लुतम् // 3 ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि // 18 त्वमन्यदा भीमसेन युद्धमेव प्रशंससि / अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम् / वधाभिनन्दिनः फ्रान्धार्तराष्ट्रान्मिमर्दिषुः // 4 / वातवेगप्रचलिता अष्ठीला शाल्मलेरिव // 19 न च स्वपिषि जागर्षि न्युजः शेषे परंतप / तवैषा विकृता बुद्धिर्गवां वागिव मानुषी। घोरामशान्तां रुशती सदा वाचं प्रभाषसे // 5 . मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव // 20 निःश्वसन्नग्निवर्णेन संतप्तः स्वेन मन्युना। इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम् / अप्रशान्तमना भीम सधूम इव पावकः // 6 यदीदृशं प्रभाषेथा भीमसेनासमं वचः // 21 एकान्ते निष्टनशेषे भारात इव दुर्बलः। स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत / अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः // 7 / उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव // 22 आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव / न चैतदनुरूपं ते यत्ते ग्लानिररिंदम / निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि // 8 यदोजसा न लभते क्षत्रियो न तदनुते // 23 नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव / / इति श्रीमहाभारते उद्योगपर्वणि नान्यं निशि दिवा वापि कदाचिदभिनन्दसि // 9 त्रिसप्ततितमोऽध्यायः // 3 // अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव / 74 जान्वोर्मूर्धानमाधाय चिरमारसे प्रमीलितः // 10 वैशंपायन उवाच / भृकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव।। तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः / अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् // 11 / सदश्ववत्समाधावद्वभाषे तदनन्तरम् // 1 यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन् / अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत / यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् // 12 / प्रणीतभावमत्यन्तं युधि सत्यपराक्रमम् // 2 तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः। वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः / -991 -