________________ 7. 124. 20 ] महाभारते [7. 125. 12 उदीणं चापि सुमहद्धार्तराष्ट्रबलं रणे // 20 पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे // 33 हन्यते निहतं चैव विनयति च भारत / / इति श्रीमहाभारते द्रोणपर्वणि तव क्रोधहता ह्येते कौरवाः शत्रुसूदन // 21 चतुर्विंशत्यधिकशततमोऽध्यायः // 124 // त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः / / 125 समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः // 22 संजय उवाच। तव क्रोधहतः पूर्व देवैरपि सुदुर्जयः। सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः / शरतल्पगतः शेते भीष्मः कुरुपितामहः // 23 अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये / दुर्लभो हि जयस्तेषां संग्रामे रिपुसूदन / अमन्यतार्जुनसमो योधो भुवि न विद्यते // 1 . याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव // 24 न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च / राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च। क्रुद्धस्य प्रमुख स्थातुं पर्याप्ता इति मारिष // 2 अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद॥२५ निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् / विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् / अवधीत्सैन्धवं संख्ये नैनं कश्चिदवारयत् / / 3 राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर // 26 सर्वथा हतमेवैतत्कौरवाणां महद्वलम् / ततो भीमो महाबाहुः सात्यकिश्च महारथः / न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः // 4 अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ / यमुपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः। . स्थितावास्तां महेष्वासौ पाश्चाल्यैः परिवारितौ // 27 स कर्णो निर्जितः संख्ये हतश्चैव जयद्रथः / / 5 परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान् / तौ दृष्ट्वा मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ। स कर्णो निर्जितः संख्ये सैन्धवश्च निपातितः // 1 अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी // 28 यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् / दिष्टया पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् / तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि // 7 द्रोणग्राहाहुराधर्षाद्धार्दिक्यमकरालयात् / एवं क्लान्तमना राजन्नुपायाद्रोणमीक्षितुम् / दिष्टया च निर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः॥ आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ // 8 युवां विजयिनी चापि दिष्टया पश्यामि संयुगे। ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् / दिष्टया द्रोणो जित: संख्ये हार्दिक्यश्च महाबलः।। परान्धिजयतश्चापि धार्तराष्ट्रान्निमज्जतः // 9 सैन्यार्णवं समुत्तीर्णौ दिष्टया पश्यामि चानघौ / दुर्योधन उवाच / समरश्नाघिनौ वीरौ समरेष्वपलायिनी / पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम् / मम प्राणसमौ चैव दिष्टया पश्यामि वामहम् // 31 कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् // 10 इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ। तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः। सस्वजे पुरुषव्याघौ हर्षाद्वाष्पं मुमोच ह // 32 / पाश्चालैः सहितः सर्वैः सेनाप्रमभिकर्षति // 11 ततः प्रमुदितं सर्वं बलमासीद्विशां पते। . अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना। -1536