________________ 7. 89. 12] द्रोणपर्व [7. 89. 42 क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् // 12 पुत्रो मम भृशं मूढः किं कार्य प्रत्यपद्यत // 27 ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् / सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् / वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् // 13 किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत // 28 द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् / सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ / ' जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम् // 14 दृष्ट्वा कां वै धृति युद्धे प्रत्यपद्यन्त मामकाः // 29 गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे / दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् / संजयकरथेनैव युयुधाने च मामकम् // 15 शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः // 30 तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि / दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च / सात्वते च रथोदारे मम सैन्यस्य संजय // 16 पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः // 31 तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ / विद्रुतारथिनो दृष्ट्वा निरुत्साहान्द्विषजये / सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे // 17 पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः // 32 किं तदा कुरवः कृत्यं विदधुः कालचोदिताः / शून्यान्कृतारथोपस्थान्सात्वतेनार्जुनेन च / दारुणैकायने काले कथं वा प्रतिपेदिरे / / 18 हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः॥३३ प्रस्तान्हि कौरवान्मन्ये मृत्युना तात संगतान् / व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः। विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै॥१९ धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः॥३४ अक्षतौ संयुगे तत्रं प्रविष्टौ कृष्णपाण्डवौ। विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् / न च वारयिता कश्चित्तयोरस्तीह संजय // 20 तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः // भृताश्च बहवो योधाः परीक्ष्यैव महारथाः / पत्तिसंघारणे दृष्ट्वा धावमानांश्च सर्वशः / वेतनेन यथायोग्यं प्रियवादेन चापरे // 21 निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः॥३६ अकारणभृतस्तात मम सैन्ये न विद्यते / द्रोणस्य समतिक्रान्तावनीकमपराजितौ। कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् // 22 क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः॥३७ न च योधोऽभवत्कश्चिन्मम सैन्ये तु संजय / संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ / अल्पदानभृतस्तात न कुप्यभृतको नरः // 23 प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ // 38 पूजिता हि यथाशक्त्या दानमानासनैर्मया। तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे। तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः // 24 भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः॥३९ ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना। तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु / शैनेयेन परामृष्टाः किमन्यद्भागधेयतः // 25 . कथं युद्धमभूत्तत्र तन्ममाचक्ष्व संजय / / 40 रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः / द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः / एक: साधारणः पन्था रक्ष्यस्य सह रक्षिभिः।।२६ / पाश्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे // 41 अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् / बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः / -1473 - वि. भा. 185