________________ 7. 165. 115] महाभारते [7. 166. 15 - अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत / ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् // 1 . भीमेन गिरिवर्माणं मालवस्येन्द्रवर्मणः // 115 मानुषं वारुणाग्नेयं ब्राह्ममत्रं च वीर्यवान् / उपसृत्य तदा द्रोणमुच्चैरिदमभाषत / ऐन्द्र नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् // 2 यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि / तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय / पुत्रस्ते दयितो नित्यं सोऽश्वत्थामा निपातितः / / श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् // 3 तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम् / येन रामादवाप्येह धनुर्वेदं महात्मना / नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा॥११७ प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्किणे // 4 तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् / एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् / .. पाश्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् // 118 इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथंचन // 5 तं दृष्ट्वा विहितं मृत्यु लोकतत्त्वविचक्षणः / आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् / दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् // तानि पुत्राय वा दद्युः शिष्यायानुगताय वा // 6 ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा। स शिल्पं प्राप्य तत्सर्वं सविशेषं च संजय / पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः॥१२० शूरः शारद्वतीपुत्रः संख्ये द्रोणादनन्तरः // 7 न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् / रामस्यानुमतः शास्त्रे पुरंदरसमो युधि। .. तथैव चार्जुनो वाहादवरुदैनमाद्रवत् // 121 कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ // 8 उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः / महीधरसमो धृत्या तेजसाग्निसमो युवा।। जीवन्तमानयाचार्य मा वधीरिति धर्मवित् // 122 समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः // 9 तथापि वार्यमाणेन कौरवैरर्जुनेन च / स रथी प्रथमो लोके दृढधन्वा जितक्लमः। हत एव नृशंसेन पिता तव नरर्षभ // 123 शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः // 10 सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः / अस्यता येन संग्रामे धरण्यभिनिपीडिता / वयं चापि निरुत्साहा हते पितरि तेऽनघ // 124 यो न व्यथति संग्रामे वीरः सत्यपराक्रमः // 11 संजय उवाच / वेदनातो व्रतस्नातो धनुर्वेदे च पारगः / तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे / क्रोधमाहारयत्तीनं पदाहत इवोरगः // 125 महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा // 12 तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे। इति श्रीमहाभारते द्रोणपर्वणि पञ्चषष्टयधिकशततमोऽध्यायः॥ 165 // श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् // 13 // समाप्तं द्रोणवधपर्व // धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना / यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् // 14 धृतराष्ट्र उवाच / तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना / अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय / . श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् // 15 . -1618 -