________________ 7. 106. 37] महाभारते [7. 107.9 अयत्नेनैव तं कर्णः शरैरुप समाकिरत् / जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः / भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् / / 37 नाराचैरकरश्म्याभैः कर्ण विव्याध चोरसि // 52 मृदुपूर्वं च राधेयो भीममाजावयोधयत् / ते जग्मुर्धरणीं सर्वे कर्ण निर्भिद्य मारिष / क्रोधपूर्व तथा भीमः पूर्ववैरमनुस्मरन् / / 38 यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः॥५३ तं भीमसेनो नामृष्यदवमानममर्षणः / स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः / स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् // 39 तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् // 54 ते शराः प्रेषिता राजन्भीमसेनेन संयुगे / इति श्रीमहाभारते द्रोणपर्वणि निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः // 40 षडधिकशततमोऽध्यायः // 106 // हेमपुङ्खा महाराज भीमसेनधनुश्युताः / 107 अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा // 41 धृतराष्ट्र उवाच। कर्णस्तु रथिनां श्रेष्ठ छाद्यमानः समन्ततः / यस्मिञ्जयाशा सततं पुत्राणां मम संजय / राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे / / 42 | तं दृष्ट्वा विमुखं संख्ये किं नु दुर्योधनोऽब्रवीत् / तस्य तानशनिप्रख्यानिषून्समरशोभिनः / कर्णो वा समरे तात किमकार्षीदतः परम् // 1 चिच्छेद बहुभिर्भल्लैरसंप्राप्तान्वृकोदरः // 43 संजय उवाच / पुनश्च शरवर्षेण छादयामास भारत / भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् / कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् // 44 रथमन्यं समास्थाय विधिवत्कल्पितं पुनः / तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः / अभ्ययात्पाण्डवं कर्णो वातोद्भूत इवार्णवः // 2 समाचिततनुं संख्ये श्वाविधं शललैरिव / / 45 क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते / हेमपुङ्खाशिलाधौतान्कर्णचापच्युताशरान् / भीमसेनममन्यन्त वैवस्वतमुखे हुतम् / / 3 .. दधार समरे वीरः स्वरश्मीनिव भास्करः // 46 / चापशब्दं महत्कृत्वा तलशब्दं च भैरवम् / रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत / अभ्यवर्तत राधेयो भीमसेनरथं प्रति // 4 तपनीयनिभैः पुष्पैः पलाश इव कानने // 47 पुनरेव ततो राजन्महानासीत्सुदारुणः / तत्तु भीमो महाराज कर्णस्य चरितं रणे / विमर्दः सूतपुत्रस्य भीमस्य च विशां पते // 5 नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी // 48 संरब्धौ हि महाबाहू परस्परवधैषिणौ / स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् / अन्योन्यमीक्षांचक्राते दहन्ताविव लोचनैः // 6 महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः // 49 क्रोधरक्तक्षणी क्रुद्धौ नि:श्वसन्तौ महारथौ / तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च / युद्धेऽन्योन्यं समासाद्य ततक्षतुररिंदमौ // 7 मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे / / 50 व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ / ततः कर्णस्य संक्रुद्धो भीमसेनः प्रतापवान् / शरभाविव संक्रुद्धो युयुधाते परस्परम् // 8 चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च // 51 ततो भीमः स्मरन्क्लेशानक्षाते वनेऽपि च / - 1504 -