________________ 6. 112. 8] भीष्मपर्व [6. 112. 36 भीष्मस्य निधनार्थाय पार्थस्य विजयाय च। / चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् / युयुधाते रणे वीरौ सौभद्रकुरुपुंगवौ // 8 आजघान शिताण जत्रुदेशे महासिना // 23 सात्यकि रभसं युद्धे द्रौणिर्ब्राह्मणपुंगवः / / तावन्योन्यं महाराज समासाद्य महाहवे / आजघानोरसि क्रुद्धो नाराचेन परंतपः // 9 अन्योन्यवेगाभिहतौ निपेततुररिंदमौ // 24 शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत / ततः स्वरथमारोप्य पौरवं तनयस्तव / अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः // 10 जयत्सेनो रथे राजन्नपोवाह रणाजिरात् // 25 अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः / धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः / त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् // 11 अपोवाह रणे राजन्सहदेवः प्रतापवान् // 26 सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः / चित्रसेनः सुशर्माणं विद्धा नवभिराशुगैः / द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः // 12 पुनर्विव्याध तं षष्टया पुनश्च नवभिः शरैः // 27 पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे। सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते / बहुधा दारयांचक्रे महेष्वासं महारथम् / / 13 दशभिर्दशभिश्चैव विव्याध निशितैः शरैः // 28 तथैव पौरवं युद्धे धृष्टकेतुर्महारथः / चित्रसेनश्च तं राजंत्रिंशता नतपर्वणाम् / त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः // 14 आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत / पौरवस्तु धनुपिछत्त्वा धृष्टकेतोमहारथः / भीष्मस्य समरे राजन्यशो मानं च वर्धयन् // 29 ननाद बलवन्नादं विव्याध दशभिः शरैः // 15 सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् / सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः / आणुनि कोसलेन्द्रस्तु विद्धा पञ्चभिरायसैः / आजघान महाराज त्रिसप्तत्या शिलीमुखैः / / 16 पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः // 30 तौ तु तत्र महेष्वासौ महामात्रौ महारथौ / बृहद्बलं च सौभद्रो विद्धा नवभिरायसैः / महता शरवर्षेण परस्परमवर्षताम् // 17 नाकम्पयत संग्रामे विव्याध च पुनः पुनः // 31 अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत / कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुनिः / विरथावसियुद्धाय संगतौ तौ महारथौ / / 18 आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः // 32 आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते / सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः / तारकाशतचित्रौ च निस्त्रिंशा सुमहाप्रभौ // 19 / फाल्गुनि समरे क्रुद्धो विव्याध बहुभिः शरैः॥३३ प्रगृह्य विमलौ राजस्तावन्योन्यमभिद्रुतौ / तयोर्युद्धं समभवद्भीष्महेतोः परंतप / वाशितासंगमे यत्तौ सिंहाविव महावने // 20 संरब्धयोर्महाराज समरे चित्रयोधिनोः / मण्डलानि विचित्राणि गतप्रत्यागतानि च / यथा देवासुरे युद्धे मयवासवयोरभूत् // 34 चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् // 21 भीमसेनो गजानीक योधयन्बह्वशोभत / पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना / यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् // 35 ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् // 22 / ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः / - 1319 -