________________ 5. 59. 16 ] उद्योगपर्व . [5. 60. 21 निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् // 16 / कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः // 6 यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च / तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन / मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः॥१७ दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत // 7 युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः / अथ चेत्कामसंयोगाद्वेषाल्लोभाच्च लक्ष्यते / अशक्यं रथशार्दू पराजेतुमरिंदमम् // 18 / देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति // 8 क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः / मयाभिमश्रितः शश्वजातवेदाः प्रशंसति / सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् // 19 दिधक्षुः सकलाल्लोकान्परिक्षिप्य समन्ततः॥ 9 तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् / यद्वा परमकं तेजो येन युक्ता दिवौकसः / निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे // 20 ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत // 10 इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत / प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च / अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया // 21 लोकस्य पश्यतो राजन्स्थापयाम्यभिमत्रणात् // 11 क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः / चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च / अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते // 22 विनाशाय समुत्पन्नं महाघोरं महास्वनम् // 12 शमो मे रोचते नित्यं पार्थस्तात न विग्रहः / अश्मवर्ष च वायुं च शमयामीह नित्यशः / कुरुभ्यो हि सदा मन्ये पाण्डवाशक्तिमत्तरान् // 23 जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया // 13 इति श्रीमहाभारते उद्योगपर्वणि स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः / एकोनषष्टितमोऽध्यायः // 59 // देवासुराणां भावानामहमेकः प्रवर्तिता // 14 अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् / वैशंपायन उवाच / तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये // 15 पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः / भयानि विषये राजन्व्यालादीनि न सन्ति मे / आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् // 1 मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः॥१६ अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् / निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् / मन्यते तद्भयं व्येतु भवतो राजसत्तम // 2 धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे // 17 अकामद्वेषसंयोगाद्रोहाल्लोभाच्च भारत। अश्विनावथ वाय्वनी मरुद्भिः सह वृत्रहा। उपेक्षया च भावानां देवा देवत्वमाप्नुवन् // 3 धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् // 18 इति द्वैपायनो व्यासो नारदश्च महातपाः / यदि ह्येते समर्थाः स्युर्महिषस्त्रातुमोजसा / जामदग्यश्च रामो नः कथामकथयत्पुरा // 4 न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः // 19 नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन / नैव देवा न गन्धर्वा नासुरा न च राक्षसाः / कामाल्लोभादनुक्रोशाहेषाच्च भरतर्षभ // 5 शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते // 20 यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि / यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम् / घ,भा, 123 -977 --