________________ 5. 98. 17 ] उद्योगपर्व [5. 100.7 कण्व उवाच / वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा // 10 मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् / त्रिवारः सप्तवारश्च वाल्मीकिर्दीपकस्तथा। देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् // 17 दैत्यद्वीपः सरिडीपः सारसः पद्मकेसरः // 11 नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः / सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः / अरिपक्षेण संबन्धं रोचयिष्याम्यहं कथम् // 18 / / मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः // 12 अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान् / गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः / जानामि तु तथात्मानं दित्सात्मकमलं यथा / / 19 विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा // 13 इति श्रीमहाभारते उद्योगपर्वणि सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च। अष्टनवतितमोऽध्यायः // 98 // मलयो मातरिश्वा च निशाकरदिवाकरौ // 14 / एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः / नारद उवाच / प्राधान्यतोऽथ यशसा कीर्तिताः प्राणतश्च ते॥ अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् / यद्यत्र न रुचिः काचिदेहि गच्छाव मातले / विक्रमे गमने भारे नैषामस्ति परिश्रमः // 1 तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे // 16 वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम् / इति श्रीमहाभारते उद्योगपर्वणि सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा // 2 एकोनशततमोऽध्यायः॥ 99 // सुरूपपक्षिराजेन सुबलेन च मातले / 100 वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः // 3 नारद उवाच। पक्षिराजाभिजात्यानां सहस्राणि शतानि च। इदं रसातलं नाम सप्तमं पृथिवीतलम् / कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः // 4 यत्रास्ते सुरभिर्माता गवाममृतसंभवा // 1 सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः / क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम् / सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत // 5 षण्णां रसानां सारेण रसमेकमनुत्तमम् // 2 कर्मणा क्षत्रियाश्चैते निघृणा भोगिभोजिनः / अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा। शातिसंक्षयकर्तृत्वाब्राह्मण्यं न लभन्ति वै // 6 पितामहस्य वदनादुदतिष्ठदनिन्दिता // 3 नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु / यस्याः क्षीरस्य धाराया निपतन्त्या महीतले / मातले श्लाध्यमेतद्धि कुलं विष्णुपरिग्रहम् // 7 हृदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम् // 4 दैवतं विष्णुरेतेषां विष्णुरेव परायणम् / पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम् / हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा // 8 पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः // 5 सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः / फेनपा नाम नाम्ना ते फेनाहाराश्च मातले। . अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली // 9 / उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः // 6 . काश्यपि जविष्कम्भो वैनतेयोऽथ वामनः। / अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले। - 1021 -