________________ 5. 81. 11] महाभारते [5. 81. 40 तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः / मश्राहुतिमहाहोमैहूयमानश्च पावकः / शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् // 11 प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत // 26 रथ आरोप्यतां शङ्खश्चक्रं च गदया सह / वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः ऋथः।। उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च // 12 शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः // 27 दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः / ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम् // न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा // 13 प्रदक्षिणमवर्तन्त सहिता वासवानुजम् / / 28 ततस्तन्मतमाशाय केशवस्य पुरःसराः। एवमेतैर्महाभागैर्महर्षिगणसाधुभिः / प्रससूर्योजयिष्यन्तो रथं चक्रगदाभृतः // 14 पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति // 29 तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम् / तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः / चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम् // 15 भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ // 30 अर्धचन्द्रश्च चन्द्रश्च मत्स्यैः समृगपक्षिभिः / चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः / पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः / / 16 द्रुपदः काशिराजश्च शिखण्डी च महारथः // 31 तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम् / धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह / मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् // 17 संसाधनार्थ प्रययुः क्षत्रियाः क्षत्रियर्षभम् // 32 सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् / ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः / यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् // 18 राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा // 33 पाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः। यो नैव कामान्न भयान्न लोभान्नार्थकारणात् / स्नातैः संपादयांचक्रुः संपन्नैः सर्वसंपदा // 19 अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः // 34 महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् / धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः। सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः // 20 ईश्वरः सर्वभूतानां देवदेवः प्रतापवान् // 35 तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् / तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम् / आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् // 21 संपरिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे // 36 ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः / या सा बाल्यात्प्रभृत्यस्मात्पर्यवर्धयताबला / पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् // 22 उपवासतपःशीला सदा स्वस्त्ययने रता // 37 व्यपोढाभ्रघनः कालः क्षणेन समपद्यत / देवतातिथिपूजासु गुरुशुश्रूषणे रता / शिवश्वानुववौ वायुः प्रशान्तमभवद्रजः // 23 वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन // 38 प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः / / सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन / प्रयाणे वासुदेवस्य बभूवुरनुयायिनः // 24 महतो मृत्युसंबाधादुत्तरन्नौरिवार्णवात् // 39 मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः / अस्मत्कृते च सततं यया दुःखानि माधव / सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् // 25 / अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् // 40 -998 -