________________ 5. 33. 32] महाभारते [5. 33. 59 अकामान्कामयति यः कामयानान्परिद्विषन् / बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् // 32 अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च / कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् // 33 संसारयति कृत्यानि सर्वत्र विचिकित्सते / चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ // 34 अनाहूतः प्रविशति अपृष्टो बहु भाषते / विश्वसत्यप्रमत्तेषु मूढचेता नराधमः // 35 परं क्षिपति दोषेण वर्तमानः स्वयं तथा / यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः // 36 आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् / अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते // 37 अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते / / कदयं भजते यश्च तमाहुमूढचेतसम् // 38 अर्थ महान्तमासाद्य विद्यामैश्वर्यमेव वा / विचरत्यसमुन्नद्धो यः स पण्डित उच्यते // 39 एकः संपन्नमनाति वस्ते वासश्च शोभनम् / योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः॥४० एकः पापानि कुरुते फलं भुङ्क्ते महाजनः / भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते // 41 एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता। .. बुद्धिबुद्धिमतोत्सृष्टा हन्याद्राष्ट्र सराजकम् // 42 एकया द्वे विनिश्चित्य त्रीश्चतुर्भिर्वशे कुरु / पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव॥४३ एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते। सराष्ट्रं सप्रजं हन्ति राजानं मत्रविस्रवः // 44 एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् / एको न गच्छेद्ध्वानं नैकः सुप्तेषु जागृयात् / / 45 एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे। सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव // 46 | एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते / यदेनं क्षमया युक्तमशक्तं मन्यते जनः / / 47 एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा / विद्यैका परमा दृष्टिरहिंसैका सुखावहा // 48 द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव / राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् // 49 द्वे कर्मणी नरः कुर्वन्नस्मिललोके विरोचते / अब्रुवन्परुषं किंचिदसतो नार्थयंस्तथा // 50 द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ / स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः // 51 द्वाविमौ कण्टको तीक्ष्णौ शरीरपरिशोषणौ। .. यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः // 52 द्वाविमौ पुरुषो राजन्स्वर्गस्योपरि तिष्ठतः / प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् / / 53 न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ / अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् // 54 त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ / कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः // 55 त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः। नियोजयेद्यथावत्तांत्रिविधेष्वेव कर्मसु // 56 त्रय एवाधना राजन्भार्यो दासस्तथा सुतः / यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् // 57 चत्वारि राज्ञा तु महाबलेन वान्याहुः पण्डितस्तानि विद्यात् / अल्पप्रज्ञैः सह मन्त्रं न कुर्या__न दीर्घसूत्रैरलसैश्चारणैश्च // 58 चत्वारि ते तात गृहे वसन्तु ___ श्रियाभिजुष्टस्य गृहस्थधर्मे / वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या // 59 -924 -