________________ 6. 90. 20] महाभारते [6. 90. 46 तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ।। स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् // 33 भीमसेनो महाबाहुर्गदामादाय सत्वरः // 20 मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् / अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः / / घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः॥३४ समुद्यम्य गदां गुर्वी यमदण्डोपमा रणे // 21 अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् / तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् / / तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः // 35 कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् // 22 तमापतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम् / तापापतन्तौ सहितौ त्वरितौ बलिनां वरौ / अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् // 36 अभ्यधावत वेगेन त्वरमाणो वृकोदरः / / 23 निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान् / तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् / येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः // 37 समभ्यधावंस्त्वरिताः कौरवाणां महारथाः // 24 / विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः। ' भारद्वाजमुखाः सर्वे भीमसेनजिघांसया। अक्रुध्यत महाकायो भैमसेनिघटोत्कचः // 38 नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् / प्रादश्चके महामायां घोररूपां सुदारुणाम् / सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः // 25 मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः // 39 तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् / ततस्ते तावकाः सर्वे मायया विमुखीकृताः / अभिमन्युप्रभृतयः पाण्डवानां महारथाः / अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले। अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् / विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् // 40 अनूपाधिपतिः शूरो भीमस्य दयितः सखा / द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च / नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात् / प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः // 41 स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः // 27 विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः / स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा।। हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः // 42 यथा शक्रो महाराज पुरा विव्याध दानवम् // 28 विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् / तदृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति / येन लोकत्रयं क्रोधात्रासितं स्वेन तेजसा // 29 मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च // 43 तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा। युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे। संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः // 30 घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः / स विस्फार्य धनुचित्रमिन्द्राशनिसमस्वनम् / / नैव ते श्रद्दधुर्मीता वदतोरावयोर्वचः // 44 दधे नीलविनाशाय मतिं मतिमतां वरः // 31 तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः। ततः संधाय विमलान्भल्लान्कर्मारपायितान् / घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे। जघान चतुरो वाहान्पातयामास च ध्वजम् // 32 शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्धशम् // 45 सप्तमेन च भल्लेन नीलं विव्याध वक्षसि / | एवं तव बलं सर्व हैडिम्बेन दुरात्मना / - 1278 -